SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ (२.१५८-१५९) कोमारभच्चजीवककथावण्णना सम्मासम्बोधिं अभिसम्बुद्धो देवानं अतिदेवो सक्कानं अतिसक्को ब्रह्मानं अतिब्रह्मा लोकनाथो भाग्यवन्ततादीहि कारणेहि सदेवके लोके “भगवा''ति सब्बत्थ पत्थटकित्तिसद्दो, सो भगवा | "भगवा"ति च इदं सत्थु नामकित्तनं । तेनाह आयस्मा धम्मसेनापति "भगवाति नेतं नामं मातरा कतन्तिआदि । (महानि० ८४) परतो पन भगवाति गुणकित्तनं । यथा कम्मट्ठानिकेन “अरह''न्तिआदीसु नवट्ठानेसु पच्चेकं इति-सदं योजेत्वा बुद्धगुणा अनुस्सरीयन्ति, एवं बुद्धगुणसङ्कित्तकेनापीति दस्सेन्तो "इतिपि अरहं, इतिपि सम्मासम्बुद्धो...पे०... इतिपि भगवा"ति आह। “इतिपेतं अभूतं, इतिपेतं अतच्छ''न्तिआदीसु (दी० नि० १.५) विय इध इति-सद्दो आसन्नपच्चक्खकरणत्थो, पि-सद्दो सम्पिण्डनत्थो, तेन च तेसं गुणानं बहुभावो दीपितो। तानि च सङ्कित्तेन्तेन विञ्जना चित्तस्स सम्मुखीभूतानेव कत्वा सङ्कित्तेतब्बानीति दस्सेन्तो "इमिना च इमिना च कारणेनाति वुत्तं होती"ति आह । एवहि निरूपेत्वा कित्तेन्ते यस्स सङ्कित्तेति, तस्स भगवति अतिविय अभिप्पसादो होति। आरकत्ताति सुविदूरत्ता। अरीनन्ति किलेसारीनं । अरानन्ति संसारचक्कस्स अरानं । हतत्ताति विहतत्ता। पच्चयादीनन्ति चीवरादिपच्चयानञ्चेव पूजाविसेसानञ्च । ततोति विसुद्धिमग्गतो | यथा च विसुद्धिमग्गतो, एवं तंसंवण्णनतोपि नेसं वित्थारो गहेतब्बो। यस्मा जीवको बहुसो सत्थुसन्तिके बुद्धगुणे सुत्वा ठितो, दिट्ठसच्चताय च सत्थुसासने विगतकथंकथो वेसारज्जप्पत्तो, तस्मा आह “जीवको पना"तिआदि । पञ्चवण्णायाति खुद्दिकादिवसेन पञ्चप्पकाराय । निरन्तरं फुटं अहोसि कताधिकारभावतो । कम्मन्तरायवसेन हिस्स रञो गुणसरीरं खतुपहतं अहोसि । १५८. "उत्तम''न्ति वत्वा न केवलं सेट्ठभावो एवेत्थ कारणं, अथ खो अप्पसद्दतापि कारणन्ति दस्सेतुं "अस्सयानरथयानानी"तिआदि वुत्तं । हत्थियानेसु निब्बिसेवनमेव गण्हन्तो हत्थिनियोव कप्पापेसि । रञो आसङ्कानिवत्तनत्थं आसन्नचारीभावेन तत्थ इत्थियोव निसज्जापिता । रो परेसं दुरुपसङ्कमनभावदस्सनत्थं ता पुरिसवेसं गाहापेत्वा आवुधहत्था कारिता । पटिवेदेसीति आपेसि । तदेवाति गमनं, अगमनमेव वा । १५९. महञ्चाति करणत्थे पच्चत्तवचनन्ति आह "महता चा''ति । महच्चाति 191 Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy