SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १८८ दीघनिकाये सीलक्खन्धवग्गटीका (२.१५१-१५१) अनुयुत्तकराजूहि चेव अमच्चेहि च परिवुतो । चतुरुपक्किलेसाति अब्भा महिका धूमरजो राहूति इमेहि चतूहि उपक्किलेसेहि । सनिद्वानं कतं अट्ठकथायं । पीतिवचनन्ति पीतिसमुट्ठानं वचनं । यहि वचनं पटिग्गाहकनिरपेक्खं केवलं उळाराय पीतिया वसेन सरसतो सहसाव मुखतो निच्छरति, तं इध "उदान"न्ति अधिप्पेतं । तेनाह “यं पीतिवचनं हदयं गहेतुं न सक्कोती"तिआदि । दोसेहि इता गता अपगताति दोसिना त-कारस्स न-कारं कत्वा यथा “किलेसे जितो विजितावीति जिनो'"ति | अनीय-सद्दो कत्तुअत्थे वेदितब्बोति आह "मनं रमयती"ति "रमणीया"ति यथा “निय्यानिका धम्मा''ति । जुण्हवसेन रत्तिया सुरूपताति आह "वुत्तदोसविमुत्ताया"तिआदि । तत्थ अब्भादयो वुत्तदोसा, तब्बिगमेनेव चस्सा दस्सनीयता, तेन, उतुसम्पत्तिया च पासादिकता वेदितब्बा। लक्खणं भवितुं युत्ताति एतिस्सा रत्तिया युत्तो दिवसो मासो उतु संवच्छरोति एवं दिवसमासउतुसंवच्छरानं सल्लक्खणं भवितुं युत्ता लक्खा , लक्खणीयाति अत्थो । "यं नो पयिरुपासतो चित्तं पसीदेय्या"ति वुत्तत्ता “समणं वा ब्राह्मणं वा"ति एत्थ परमत्थसमणो च परमत्थब्राह्मणो च अधिप्पेतो, न पब्बज्जामत्तसमणो, न जातिमत्तब्राह्मणो चाति आह "समितपापताय समणं। बाहितपापताय ब्राह्मण"न्ति । बहुवचने वत्तब्बे एकवचनं, एकवचने वा वत्तब्बे बहुवचनं वचनब्यतयो। अट्ठकथायं पन एकवचनवसेनेव ब्यतयो दस्सितो। अत्तनि, गरुडानिये च एकस्मिम्पि बहुवचनप्पयोगो निरूळहोति । सब्बेनपीति “रमणीया वता''तिआदिना सब्बेन वचनेन । ओभासनिमित्तकम्मन्ति ओभासभूतनिमित्तकम्मं परिब्यत्तं निमित्तकरणन्ति अत्थो । देवदत्तो चाति । च-सद्दो अत्तूपनयने, तेन यथा राजा अजातसत्तु अत्तनो पितु अरियसावकस्स सत्थुउपट्ठाकस्स घातनेन महापराधो, एवं भगवतो महाअनत्थकरस्स देवदत्तस्स अवस्सयभावेन पीति इममत्थं उपनेति । तस्स पिट्टिछायायाति तस्स जीवकस्स पिट्ठिअपस्सयेन, तं पमुखं कत्वा तं अपस्सायाति अत्थो । विक्खेपपच्छेदनत्थन्ति भाविनिया अत्तनो कथाय उप्पज्जनकविक्खेपनस्स पच्छिन्दनत्थं, अनुप्पत्तिअत्थन्ति अधिप्पायो । तेनाह "तस्सं ही"तिआदि । १५१. “सो किरा"तिआदि पोराणट्ठकथाय आगतनयो। एसेव नयो परतो 188 Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy