SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १७६ ( १.१४९ - १४९ ) अस्साददस्सनं पदट्ठानं । " तदपि फस्सपच्चया "ति एत्थ फस्सस्स वेदनाय विय धम्मादिविभागो वेदितब्बो । इमिना नयेन फस्सायतनादीनम्पि यथारहं धम्मादिविभागो नेतब्बोति अयं विभत्तिहारो । दीघनिकाये सीलक्खन्धवग्गटीका परिवत्तहारवण्णना आघातादीनं अकरणं खन्तिसोरच्चानि अनुब्रूहेत्वा पटिसङ्घानभावनाबलसिद्धिया उभयहितपटिपत्तिं आवहति । आघातादयो पन पवत्तियमाना दुब्बण्णतं दुक्खसेय्यं भोगहानिं अकित्तिं परेहि दुरुपसङ्कमनतञ्च निप्फादेन्ता निरयादीसु महादुक्खं आवहन्ति । पाणातिपातादीहि पटिविरति अविप्पटिसारादिकल्याणं परम्परं आवहति । पाणातिपातादि पन विप्पटिसारादिअकल्याणं परम्परं, गम्भीरतादिविसेसयुत्तं आणं विनेय्यानं यथारहं विज्जाभिञादिगुणविसेसं आवहति सब्बञेय्यं यथासभावावबोधतो । तथा गम्भीरतादिविसेसरहितं पन जाणं जेय्येसु सावरणतो यथावुत्तगुणविसेसं नावहति । ब् चेता दिट्ठियो यथारहं सस्सतुच्छेदभावतो अन्तद्वयभूता सक्कायतीरं नातिवत्तन्ति अनिय्यानिकसभावत्ता । निय्यानिकसभावत्ता पन सम्मादिट्टि सपरिक्खारा मज्झिमपिदाभूता अतिक्कम्म सक्कायतीरं पारं आगच्छति । वेदनानं समुदयादियथाभूतवेदनं अनुपादाविमुत्तिं आवहति मगभावतो । वेदनानं समुदयादिअसम्पटिवेधो संसारचारकावरोधं आवहति सङ्घारानं पच्चयभावतो । वेदयितसभावपटिच्छादको सम्मोहो तदभिनन्दनं आवहति । यथाभूतावबोधो पन तत्थ निब्बेद विरागञ्च आवहति । मिच्छाभिनिवेसे अयोनिसोमनसिकारसहिता तण्हा अनेकविहितं दिट्ठिजालं पसारेति । यथावुत्ततण्हासमुच्छेदो पठममग्गो तं दिट्ठिजालं सङ्कोचेति । सस्सतवादादिपञ्ञापनस्स फस्सो पच्चयो होति असति फस्से तदभावतो । दिट्ठिबन्धनबन्धानं फस्सायतनादीनं अनिरोधेन फस्सादिअनिरोधो संसारदुक्खस्स अनिवत्तियेव, याथावतो फस्सायतनादिपरिञ सब्बदिट्ठिदस्सनानि अतिवत्तति, फस्सायतनादिअपरिञ्ञा तंदिट्ठिगहनं नातिवत्तति, भवनेत्तिसमुच्छेदो आयतिं अत्तभावस्स अनिब्बत्तिया संवत्तति, असमुच्छिन्नाय भवनेत्तिया अनागते भवप्पबन्धो परिवत्ततियेवाति अयं परिवत्तो हारो । वचनहारवण्णना " मम मय्हं मे" ति परियायवचनं । “भिक्खवे समणा तपस्सिनो "ति परियायवचनं । Jain Education International 176 For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy