SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १७४ दीघनिकाये सीलक्खन्धवग्गटीका मनसिकारसमुट्ठाना फरससमोधाना वेदनासमोसरणा"ति (अ० नि० ३.८.८३) च आदिकाहि देसनाहि संसन्दति । “ यतो खो भिक्खवे भिक्खु छन्नं फस्सायतनान "न्तिआदि “ यतो खो आनन्द भिक्खु नेव वेदनं अत्तानं समनुपस्सति, न सञ्ञ, न सङ्घारे, न विञ्ञाणं अत्तानं समनुपस्सति, सो एवं असमनुपस्सन्तो न किञ्चि लोके उपादियति, अनुपादियं न परितस्सति, अपरितस्सं पच्चत्तंयेव परिनिब्बायती 'ति आदिकाहि देसनाहि संसन्दति । “सब्बे ते इमेहेव द्वासट्ठिया वत्थूहि अन्तोजालीकता "तिआदि “ ये हि चि भिक्खवे... पे०... अभिवदन्ति सब्बे ते इमानेव पञ्च कायानि अभिवदन्ति एतेसं वा अञ्ञतर "न्तिआदिकाहि (म० नि० ३.२६) देसनाहि संसन्दति । " कायस्स भेदा... पे०... देवमनुस्सा" ति - , "अच्ची यथा वातवेगेन खित्ता, ( उपसिवाति भगवा ) अत्थं पलेति न उपेति सङ्घं । एवं मुनी नामकाया विमुत्तो, Jain Education International आदिकाहि देसनाहि संसन्दतीति अयं चातुब्यूहो हारो । ( १.१४९ - १४९) अत्थं पलेति न उपेति सङ्घ "न्ति । । (सु० नि० १०८०; चूळनि० ४३) आवत्तहारवण्णना च आघातादीनं अकरणीयतावचनेन खन्तिसोरच्चानुट्ठानं । तत्थ खन्तिया सद्धापञ्ञापरापकारदुक्खसहगतानं सङ्ग्रहो, सोरच्चेन सीलस्स । सद्धादिग्गहणेन सद्धिन्द्रियादिसकलबोधिपक्खियधम्मा आवत्तन्ति । सीलग्गहणेन अविप्पटिसारादयो सब्बेपि सीलानिसंसधम्मा आवत्तन्ति । पाणातिपातादीहि पटिविरतिवचनेन अप्पमादविहारो, तेन सकलं सासनब्रह्मचरियं आवत्तति । गम्भीरतादिविसेसयुत्तधम्मग्गहणेन महाबोधिपकित्तनं । अनावरणञाणपदट्ठानञ्हि आसवक्खयत्राणं, आसवक्खयञाणपदट्ठानञ्च अनावरणञाणं महाबोधि, तेन दसबलादयो सब्बे बुद्धगुणा आवत्तन्ति । सस्सतादिदिट्ठिग्गहणेन 174 For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy