SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ (१.१४९-१४९) लक्खणहारवण्णना १७१ लक्खणहारवण्णना आघातादिग्गहणेन कोधुपनाहमक्खपलासइस्सामच्छरियसारम्भपरवम्भनादीनं सङ्गहो पटिघचित्तुप्पादपरियापन्नताय एकलक्खणत्ता। आनन्दादिग्गहणेन अभिज्झाविसमलोभमानातिमानमदप्पमादादीनं सङ्गहो लोभचित्तुप्पादपरियापन्नताय समानलक्खणत्ता। तथा आघातग्गहणेन अवसिट्ठगन्थनीवरणानं सङ्गहो कायगन्थनीवरणलक्खणेन एकलक्खणत्ता । आनन्दग्गहणेन फस्सादीनं सङ्गहो सङ्ख्यारक्खन्धलक्खणेन एकलक्खणत्ता । सीलग्गहणेन अधिचित्तअधिपज्ञासिक्खानम्पि सङ्गहो सिक्खालक्खणेन एकलक्खणत्ता । इध पन सीलस्सेव इन्द्रियसंवरादिकस्स दट्ठब्बं । दिट्ठिग्गहणेन अवसिठ्ठउपादानानम्पि सङ्गहो उपादानलक्खणेन एकलक्खणत्ता। “वेदनान"न्ति एत्थ वेदनाग्गहणेन अवसिट्ठउपादानक्खन्धानम्पि सङ्गहो खन्धलक्खणेन एकलक्खणत्ता । तथा वेदनाय धम्मायतनधम्मधातुपरियापन्नत्ता सम्मसनूपगानं सब्बेसं आयतनानं धातूनञ्च सङ्गहो आयतनलक्खणेन, धातुलक्खणेन च एकलक्खणत्ता। “अजानतं अपस्सत''न्ति एत्थ अविज्जाग्गहणेन हेतुआसवोघयोगनीवरणादिसङ्गहो हेतादिलक्खणेन एकलक्खणत्ता अविज्जाय, तथा "तण्हागतानं परितस्सितविष्फन्दित"न्ति एत्थ तण्हाग्गहणेनापि । “तदपि फस्सपच्चया"ति एत्थ फस्सग्गहणेन सञ्जासङ्खारविज्ञाणानं सङ्गहो विपल्लासहेतुभावेन, खन्धलक्खणेन च एकलक्खणत्ता। छफस्सायतनग्गहणेन खन्धिन्द्रियधातादीनं सङ्गहो फस्सुप्पत्तिनिमित्तताय, सम्मसनसभावेन च एकलक्खणत्ता । भवनेत्तिग्गहणेन अविज्जादीनम्पि संकिलेसधम्मानं सङ्गहो वट्टहेतुभावेन एकलक्खणत्ताति अयं लक्खणहारो। चतुब्यूहहारवण्णना निन्दापसंसाहि सम्माकम्पितचेतसा मिच्छाजीवतो अनोरता सस्सतादिमिच्छाभिनिवेसिनो सीलादिधम्मक्खन्धेसु अप्पतिद्वितताय सम्मासम्बुद्धगुणरसस्सादविमुखा वेनेय्या इमिस्सा देसनाय निदानं। ते यथावुत्तदोसविनिमुत्ता कथं नु खो सम्मापटिपत्तिया उभयहितपरा भवेय्युन्ति अयमेत्थ भगवतो अधिप्पायो। पदनिब्बचनं निरुत्ति। तं "एव"न्तिआदिनिदानपदानं, “मम''न्तिआदिपाळिपदानञ्च अट्ठकथावसेन सुविनेय्यत्ता अतिवित्थारभयेन न वित्थारयिम्ह । पदपदत्थनिद्देसनिक्खेपसुत्तदेसनासन्धिवसेन छब्बिधा सन्धि । तत्थ पदस्स पदन्तरेन सम्बन्धो पदसन्धि । तथा पदत्थस्स पदत्थन्तरेन सम्बन्धो पदत्थसन्धि । नानानुसन्धिकस्स सुत्तस्स तंतंअनुसन्धीहि सम्बन्धो, एकानुसन्धिकस्स च पुब्बापरसम्बन्धो 171 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy