SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ (१.१४८-१४९) विवट्टकथादिवण्णना १६५ १४८. धम्मपरियायेति पाळियं । इधत्थोति दिट्ठधम्महितं । परत्थोति सम्परायहितं । सङ्गामं विजिनाति एतेनाति सङ्गामविजयो। अत्थसम्पत्तिया अत्थजालं। ब्यञ्जनसम्पत्तिया, सीलादिअनवज्जधम्मनिद्देसतो च धम्मजालं। सेट्ठद्वेन ब्रह्मभूतानं मग्गफलनिब्बानानं विभत्तत्ता ब्रह्मजालं। दिट्ठिविवेचनमुखेन सुञतापकासनेन सम्मादिट्ठिया विभावितत्ता दिद्विजालं। तित्थियवादनिम्मद्दनूपायत्ता अनुत्तरो सङ्गामविजयोति एवम्पेत्थ योजना वेदितब्बा । १४९. अत्तमनाति पीतिया गहितचित्ता। तेनेवाह "बुद्धगताया"तिआदि । यथा पन अनत्तमना अत्तनो अनत्थचरताय परमना वेरिमना नाम होन्ति । यथाह "दिसो दिस"न्ति (ध० प० ४२; उदा० ३३) गाथा, न एवं अत्तमना । इमे पन अत्तनो अत्थचरताय सकमना होन्तीति आह “अत्तमनाति सकमना"ति । अथ वा अत्तमनाति समत्तमना, इमाय देसनाय परिपुण्णमनसङ्कप्पाति अत्थो। अभिनन्दतीति तण्हायतीति अत्थोति आह "तण्हायम्पि आगतो"ति । अनेकत्थत्ता धातूनं अभिनन्दन्तीति उपगच्छन्ति सेवन्तीति अत्थोति आह "उपगमनेपि आगतो"ति । तथा अभिनन्दन्तीति सम्पटिच्छन्तीति अत्थोति आह "सम्पटिच्छनेपि आगतो"ति। "अभिनन्दित्वा"ति इमिना पदेन वुत्तोयेव अत्थो "अनुमोदित्वा"ति इमिना पकासीयतीति अभिनन्दनसद्दो इध अनुमोदनसद्दत्थोति आह "अनुमोदनेपि आगतो''ति । “कतमञ्च तं भिक्खवे"तिआदिना (दी० नि० १.७) तत्थ तत्थ पवत्ताय कथेतुकम्यतापुच्छाय विस्सज्जनवसेन पवत्तत्ता इदं सुत्तं वेय्याकरणं होति । यस्मा पन पुच्छाविस्सज्जनवसेन पवत्तम्पि सगाथकं सुत्तं गेय्यं नाम होति, निग्गाथकत्तमेव पन अङ्गन्ति गाथारहितं वेय्याकरणं, तस्मा वुत्तं "निग्गाथकत्ता हि इदं वेय्याकरणन्ति वुत्त"न्ति । अपरेसुपीति एत्थ पिसद्देन पारमिपरिचयम्पि सङ्गण्हाति । वुत्तहि बुद्धवंसे - "इमे धम्मे सम्मसतो, सभावसरसलक्खणे । धम्मतेजेन वसुधा, दससहस्सी पकम्पथा''ति ।। (बु० वं० २.१६६) वीरियबलेनाति महाभिनिक्खमने चक्कवत्तिसिरिपरिच्चागहेतुभूतवीरियप्पभावेन, बोधिमण्डूपसङ्कमने “कामं तचो च न्हारु च, अट्ठि च अवसिस्सतू"तिआदिना (म० नि० २.१८४; सं० नि० १.२.२२; महानि० १९६) वुत्तचतुरङ्गसमन्नागतवीरियानुभावेन । अच्छरियवेगाभिहताति विम्हयावहकिरियानुभावघट्टिता । पंसुकूलधोवने केचि “पुञतेजेना''ति 165 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy