________________
१४८
दीघनिकाये सीलक्खन्धवग्गटीका
झानस्स गोचरभावं गच्छतीति तस्सेव अरूपपटिभागता युत्ताति वायोकसिणेयेव परिकम्मं तन्ति वेदितं ।
इवाति पञ्चवोकारभवेयेव । तत्थाति असञ्ञभवे । यदि रूपक्खन्धमत्तमेव असञ्ञभवे पातुभवति, कथमरूपसन्निस्सयेन विना तत्थ रूपं पवत्तति, कथं पन रूपसन्निस्सयेन विना अरूपधातुयं अरूपं पवत्तति, इदम्पि तेन समानजातियमेव । कस्मा ? इधेव अदस्सनतो। यदि एवं कबळीकाराहारेन विना रूपधातुयं रूपेन न पवत्तितब्बं, किं कारणं ? इधेव अदस्सनतो । अपि च यथा यस्स चित्तसन्तानस्स निब्बत्तिकारणं रूपे अविगततण्हं, तस्स सह रूपेन सम्भवतो रूपं निस्साय पवत्ति, यस्स पन निब्बत्तिकारणं रूपे विगततण्हं, तस्स विना रूपेन रूपनिरपेक्खताय कारणस्स एवं यस्स रूपप्पबन्धस्स निब्बत्तिकारणं विगततण्हं अरूपे, तस्स विना अरूपेन पवत्ति होतीति असञ्ञभवे रूपक्खन्धमत्तमेव निब्बत्तति । कथं पन तत्थ केवलो रूपप्पबन्धो पच्चुप्पन्नपच्चयरहितो चिरकालं पवत्ततीति पच्चेतब्बं, कित्तकं वा कालं पवत्ततीति चोदनं मनसि कत्वा आह " यथा नाम जियावेगुक्खित्तो सरो"तिआदि, तेन न केवलमागमोयेव अयमेत्थ युतीति दस्सेति । तत्तकमेव कालन्ति उक्कंसतो पञ्च महाकप्पसतानिपि तिट्ठन्ति असञ्ञसत्ता । झानवेगेति असञ्ञसमापत्तिपरिक्खते कम्मवेगे । अन्तरधायतीति पच्चयनिरोधेन निरुज्झति नप्पवत्तति ।
Jain Education International
(१.६८-७३ - ६८-७३)
इति कामभवे । कथं पन अनेककप्पसतसमतिक्कमेन चिरनिरुद्धतो विञ्ञाणतो इध विणं समुपज्जति । न हि निरुद्धे चक्खुम्हि चक्खुविञ्ञणमुप्पज्जमानं दिट्ठन्ति ? नयिदमेकन्ततो दट्ठब्बं । चिरनिरुद्धम्पि हि चित्तं समानजातिकस्स अन्तरानुप्पज्जनतो अनन्तरपच्चयमत्तं होतियेव न बीजं, बीजं पन कम्मं । तस्मा कम्मतो बीजभूततो आरम्मणादीहि पच्चयेहि असञ्ञभवतो चुतानं कामधातुया उपपत्तिविञ्ञणं होतियेव । तेनाह “इध पटिसन्धिसञ्ञ उप्पज्जतीति । एत्थ च यथा नाम उतुनियामेन पुप्फग्गहणे नियतकालानं रुक्खानं वेखे दिने वेखबलेन न यथा नियामता होति पुप्फग्गहणस्स, एवमेव पञ्चवोकारभवे अविप्पयोगेन वत्तमानेसु रूपारूपधम्मेसु रूपारूपविरागभावनावेखे दिने तस्स समापत्तिवेखबलस्स अनुरूपतो अरूपभवे असञ्ञाभवे च यथाक्कमं रूपरहिता अरूपरहिता च खन्धानं पवत्ति होतीति वेदितब्बं । ननु एत्थ जातिसतसहस्सदससंवट्टादीनं मत्थके, अब्भन्तरतो वा पवत्ताय असनूपवत्तिया वसेन लाभीअधिच्चसमुप्पन्निकवादो लाभीसस्सतवादो विय अनेकभेदो सम्भवतीति ? सच्चं सम्भवति, अनन्तरत्ता पन
148
For Private & Personal Use Only
www.jainelibrary.org