SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १३४ दीघनिकाये सीलक्खन्धवग्गटीका (१.३८-३८) “अनिच्चा"ति इमिना सङ्खारदुक्खतावसेन उपेक्खावेदनाय, सब्बवेदनासुयेव वा आदीनवमाह, इतरेहि इतरदुक्खतावसेन यथाक्कम दुक्खसुखवेदनानं, अविसेसेन वा तीणिपि पदानि सब्बासम्पि वेदनानं वसेन योजेतब्बानि । अयन्ति यो वेदनाय हुत्वा अभावढेन अनिच्चभावो, उदयब्बयपटिपीळनटेन दुक्खभावो, जराय मरणेन चाति द्वेधा विपरिणामेतब्बभावो च, अयं वेदनाय आदीनवो, यतो वा आदीनं परमकारुनं वाति पवत्ततीति । वेदनाय निस्सरणन्ति एत्थ वेदनायाति निस्सक्कवचनं, याव वेदनापटिबद्धं छन्दरागं न पजहति, तावायं पुरिसो वेदनं अल्लीनोयेव होति । यदा पन तं छन्दरागं पजहति, तदायं पुरिसो वेदनाय निस्सटो विसंयुत्तो होतीति छन्दरागप्पहानं वेदनाय निस्सरणं वुत्तं । एत्थ च वेदनाग्गहणेन वेदनाय सहजातनिस्सयारम्मणभूता च रूपारूपधम्मा गहिता एव होन्तीति पञ्चन्नम्पि उपादानक्खन्धानं गहणं दट्ठब्बं । वेदनासीसेन पन देसना आगता, तत्थ कारणं वुत्तमेव, लक्खणहारनयेन वा अयमत्थो विभावेतब्बो। तत्थ वेदनाग्गहणेन गहिता पञ्चुपादानक्खन्धा दुक्खसच्चं, वेदनानं समुदयग्गहणेन गहिता अविज्जादयो समुदयसच्चं, अत्थङ्गमनिस्सरणपरियायेहि निरोधसच्चं, “यथाभूतं विदित्वा'"ति एतेन मग्गसच्चन्ति एवमेत्थ चत्तारि सच्चानि वेदितब्बानि। कामुपादानमूलकत्ता सेसुपादानानं, पहीने च कामुपादाने उपादानसेसाभावतो “विगतछन्दरागताय अनुपादानो"ति वुत्तं । अनुपादाविमुत्तोति अत्तनो मग्गफलप्पत्तिं भगवा दस्सेति । "वेदनान''न्तिआदिना हि यस्सा धम्मधातुया सुप्पटिविद्धत्ता इमं दिट्ठिगतं सकारणं सगतिकं पभेदतो विभजितुं समत्थो अहोसि, तस्स सब्ब ताणस्स सद्धिं पुब्बभागपटिपदाय उप्पत्तिभूमि दस्सेति धम्मराजा। पठमभाणवारवण्णना निहिता। एकच्चसस्सतवादवण्णना ३८. सत्तेसु सङ्खारेसु च एकच्चं सस्सतं एतस्साति एकच्चसस्सतो, एकच्चसस्सतवादो। सो एतेसं अस्थीति एकच्चसस्सतिका। ते पन यस्मा एकच्चसस्सतो वादो दिट्ठि एतेसन्ति एकच्चसस्सतवादा नाम होन्ति, तस्मा तमत्थं दस्सेन्तो आह "एकच्चसस्सतवादा"ति । इमिना नयेन एकच्चअसस्सतिका दिपदस्सपि अत्थो वेदितब्बो । . 134 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy