SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ (१.३२-३३-३४) पुब्बन्तकप्पिकसस्सतवादवण्णना १२९ ३२-३३. दुतियततियवादानं पठमवादतो नत्थि विसेसो ठपेत्वा कालविसेसन्ति आह "उपरि वादद्वयेपि एसेव नयो"ति । यदि एवं कस्मा सस्सतवादो चतुधा विभत्तो, ननु अधिच्चसमुष्पन्निकवादो विय दुविधेनेव विभजितब्बो सियाति आह "मन्दपञो हि तिथियो"तिआदि । ३४. तक्कयतीति ऊहयति, सस्सतादिआकारेन तस्मिं तस्मिं आरम्मणे चित्तं अभिनिरोपेतीति अत्थो । तक्कोति आकोटनलक्खणो विनिच्छयलक्खणो वा दिट्ठिट्ठानभूतो वितक्को। वीमंसा नाम विचारणा, सा पनेत्थ अत्थतो पञआपतिरूपको लोभसहगतचित्तुष्पादो, मिच्छाभिनिवेसो वा अयोनिसोमनसिकारो, पुब्बभागे वा दिट्ठिविप्फन्दितन्ति दट्टब्बा। तेनेवाह "तुलना रुच्चना खमना"ति । परियाहननं वितक्कस्स आरम्मणऊहनं एवाति आह "तेन तेन पकारेन तक्केत्वा"ति | अनुविचरितन्ति वीमंसाय अनुपवत्तितं, वीमंसानुगतेन वा विचारेन अनुमज्जितं । पटि पटि भातीति पटिभानं, यथासमिहिताकारविसेसविभावको चित्तुप्पादो। पटिभानतो जातं पटिभानं, सयं अत्तनो पटिभानं सयं पटिभानं। तेनेवाह "अत्तनो पटिभानमत्तसजात"न्ति । मत्त-सद्देन विसेसाधिगमादयो निवत्तेति । "अनागतेपि एवं भविस्सती"ति इदं न इधाधिप्पेततक्कीवसेनेव वुत्तं, लाभीतक्किनो एवम्पि सम्भवतीति सम्भवदस्सनवसेन वुत्तन्ति दट्टब्बं । यं किञ्चि अत्तना पटिलद्धं रूपादि सुखादि च इध लब्भतीति लाभो, न झानादिविसेसो । “एवं सति इदं होती"ति अनिच्चेसु भावेसु अञो करोति, अञ्जो पटिसंवेदेतीति आपज्जति, तथा च सति कतस्स विनासो, अकतस्स च अब्भागमो सिया । निच्चेसु पन भावेसु यो करोति, सो पटिसंवेदेतीति न दोसो आपज्जतीति तक्किकस्स युत्तिगवेसनाकारं दस्सेति । तक्कमत्तेनेवाति आगमाधिगमादीनं अनुस्सवादीनञ्च अभावा सुद्धतक्केनेव । ननु च विसेसलाभिनोपि सस्सतवादिनो अत्तनो विसेसाधिगमहेतु अनेकेसु जातिसतसहस्सेसु दससु संवट्टविवट्टेसु चत्तालीसाय संवट्टविवट्टेसु यथानुभूतं अत्तनो सन्तानं तप्पटिबद्धञ्च “अत्ता, लोको"ति च अनुस्सरित्वा ततो पुरिमपुरिमतरासुपि जातीसु तथाभूतस्स अत्थितानुवितक्कनमुखेन सब्बेसम्पि सत्तानं तथाभावानुवितक्कनवसेनेव सस्सताभिनिवेसिनो जाता, एवञ्च सति सब्बोपि सस्सतवादी अनुस्सुतिजातिस्सरतक्किका विय अत्तनो उपलद्धवत्थुनिबन्धनेन तक्कनेन पवत्तवादत्ता तक्कीपखेयेव तिट्टेय्य, अवस्सञ्च वुत्तप्पकारं 129 Jain Education International For Private & Personal Use Only www.jainelibrary.org|
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy