SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ (१.११-११) मज्झिमसीलवण्णना १११ च न सक्का वत्तुं “कायवचीपयोगसमुट्ठापिका चेतना छप्पयोगा''ति च वुत्तत्ता । तस्मा यथावुत्तोयेव अत्थो सुन्दरतरो । अट्ठकथायं पन “वधोति मारण''न्ति वुत्तं, तम्पि पोथनमेव सन्धायाति च सक्का विज्ञातुं मारण-सद्दस्स विहिंसनेपि दिस्सनतो । एत्तावताति “पाणातिपातं पहाया''तिआदिना “छेदन...पे०... सहसाकारा पटिविरतो''ति एतपरिमाणेन पाठेन । अन्तराभेदं अग्गहेत्वा पाळियं आगतनयेन छब्बीसतिसिक्खापदसङ्गहं येभुय्येन सिक्खापदानं अविभत्तत्ता चूळसीलं नाम । देसनावसेन हि इध चूळमज्झिमादिभावो अधिप्पेतो, न धम्मवसेन । तथा हि इध सङित्तेन उद्दिवानं सिक्खापदानं अविभत्तानं विभजनवसेन मज्झिमसीलदेसना पवत्ता । तेनेवाह "मज्झिमसीलं वित्थारेन्तो"ति। चूळसीलवण्णना निट्टिता। मज्झिमसीलवण्णना ११. तत्थ यथाति ओपम्मत्थे निपातो। वाति विकप्पनत्थे । पनाति वचनालङ्कारे । एकेति अञ्चे। भोन्तोति साधूनं पियसमुदाहारो | साधवो हि परे “भोन्तो''ति वा, "देवानं पिया''ति वा “आयस्मन्तो"ति वा समालपन्ति । यं किञ्चि पब्बज्जं उपगता समणा। जातिमत्तेन ब्राह्मणा। इदं वुत्तं होति - उस्साहं कत्वा मम वण्णं वदमानोपि पुथुज्जनो “पाणातिपातं पहाय पाणातिपाता पटिविरतो''तिआदिना परानुद्देसिकनयेन वा यथा पनेके भोन्तो समणब्राह्मणभावं पटिजानमाना, परेहि च तथासम्भावियमाना तदनुरूपपटिपत्तिं अजाननतो, असमत्थतो च न अभिसम्भुणन्ति, न एवमयं, अयं पन समणो गोतमो सब्बथापि समणसारुप्पपटिपदं पूरेसियेवाति एवं अक्षुद्देसिकनयेन वा सब्बथापि आचारसीलमत्तमेव वदेय्युं, न तदुत्तरिन्ति । बीजगामभूतगामसमारम्भपदे सद्दक्कमेन अप्पधानभूतोपि बीजगामभूतगामो निद्दिसितब्बताय पधानभावं पटिलभति । अञ्जो हि सद्दक्कमो अझो अत्थक्कमोति आह "कतमो सो बीजगामभूतगामो"ति । तस्मिहि विभत्ते तब्बिसयताय समारम्भोपि विभत्तोव 111 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy