SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ चूळसीलवण्णना विसंवादकस्स। यथावुत्तं पयोगभूतं मुसा वदति विज्ञापेति, समुट्ठापेति वा ता चेतना मुसावादो । (१.९-९) पुरिमनये लक्खणस्स अब्यापितताय, मुसा - सद्दस्स च विसंवदितब्बत्थवाचकत्तसम्भवतो परिपुण्णं कत्वा मुसावादलक्खणं दस्सेतुं “मुसाति अभूतं अतच्छं वत्थू "तिआदिना दुतियनयो आरद्ध । इमस्मिञ्च नये मुसा वदीयति वुच्चति एतायाति चेतना मुसावादो । “यमत्थं भञ्जती"ति वत्थुवसेन मुसावादस्स अप्पसावज्जमहासावज्जतमाह । यस्स अत्यं भञ्जति, तस्स अप्पगुणताय अप्पसावज्जो, महागुणताय महासावज्जोति अदिन्नादाने विय गुणवसेनापि योजेतब्बं । किलेसानं मुदुतिब्बतावसेनापि अप्पसावज्जमहासावज्जता लब्भतियेव । अत्तनो सन्तकं अदातुकामताय, पूरणकथानयेन च विसंवादनपुरेक्खारस्सेव मुसावादो । तत्थ पन चेतना बलवती न होतीति अप्पसावज्जता वृत्ता । अप्पताय ऊनस्स अत्थस्स पूरणवसेन पवत्ता कथा पूरणकथा । १०५ तज्जोति तस्सारुप्पो, विसंवादनानुरूपोति अत्थो । “वायामो "ति वायामसीसेन पयोगमाह । विसंवादनाधिप्पायेन पयोगे कतेपि परेन तस्मिं अत्थे अविज्ञाते विसंवादनस्स असिज्झनतो परस्स तदत्थविजाननं एको सम्भारो वुत्तो । केचि पन "अभूतवचनं विसंवादनचित्तं परस्स तदत्थविजाननन्ति तयो सम्भारा ति वदन्ति । किरियासमुट्ठापकचेतनाक्खणेयेव मुसावादककम्मुना बज्झति सन्निट्ठापकचेतनाय निब्बत्तत्ता, सचेपि दन्ताय विचारेत्वा परो तमत्थं जानातीति अधिप्पायो । "सच्चतो थेततो”तिआदीसु (म० नि० १.१९ ) विय थेत सद्दो थिरपरियायो, थिरभावो च सच्चवादिताय अधिकतत्ता कथावसेन वेदितब्बोति आह “ थिरकथोति अत्थो”ति । नथिरकथोति यथा हलिद्दिरागादयो अनवट्ठितसभावताय न थिरा, एवं न थिरा कथा यस्स सो न थिरकथोति हलिद्दिरागादयो यथा कथाय उपमा होन्ति, एवं योजेतब्बं । एस नयो “पासाणलेखा विया "तिआदीसुपि । सद्धा अयति पवत्तति एत्थाति सद्धायो, सद्धायो एव सद्धायिको यथा Jain Education International 105 For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy