SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ (१.७-७) चूळसीलवण्णना गाथं सुणन्तो अपरियोसितेयेव चतुत्थपदे छहि अभिञाहि अरहत्तं पत्तुं समत्थुपनिस्सयो होति, इतरो भगवतो सम्मुखा चतुप्पदिकं गाथं सुत्वा परियोसिताय गाथाय छहि अभिज्ञाहि अरहत्तं पत्तुं समथुपनिस्सयो भवति । तयोपेते विना कालभेदेन कताभिनीहारलद्धब्याकरणा पारमियो पूरेन्ता यथाक्कम यथावुत्तभेदेन कालेन सम्मासम्बोधिं पापुणन्ति । तेसु तेसु पन कालभेदेसु अपरिपुण्णेसु ते ते महासत्ता दिवसे दिवसे वेस्सन्तरदानसदिसं दानं देन्तापि तदनुरूपे सीलादिसब्बपारमिधम्मे आचिनन्तापि अन्तरा बुद्धा भविस्सन्तीति अकारणमेतं । कस्मा ? आणस्स अपरिपच्चनतो । परिच्छिन्नकालनिष्पादितं विय हि सस्सं परिच्छिन्नकाले परिनिप्फादिता सम्मासम्बोधि | तदन्तरा पन सब्बुस्साहेन वायमन्तेनापि न सक्का पापुणितुन्ति पारमिपारिपूरी यथावुत्तकालविसेसं विना न सम्पज्जतीति वेदितब्बं । को आनिसंसोति ये ते कताभिनीहारानं बोधिसत्तानं - "एवं सब्बङ्गसम्पन्ना, बोधिया नियता नरा । संसरं दीघमद्धानं, कप्पकोटिसतेहिपि । अवीचिम्हि नुप्पज्जन्ति, तथा लोकन्तरेसु चा'ति ।। आदिना (अभि० अट्ठ० १.निदानकथा; अप० अट्ठ० १.दूरेनिदानकथा; जा० अट्ठ० १.दूरेनिदानकथा; बु० वं० अठ्ठ० २७.दूरेनिदानकथा; चरिया० पि० अट्ठ० पकिण्णककथा) - अट्ठारस अभब्बठ्ठानानुपगमनप्पकारा आनिसंसा संवण्णिता। ये च “सतो सम्पजानो आनन्द बोधिसत्तो तुसिताकाया चवित्वा मातुकुच्छिं ओक्कमी''तिआदिना (म० नि० ३.१९९) सोळस अच्छरियब्भुतधम्मप्पकारा, ये च “सीतं ब्यपगतं होति, उण्हञ्च उपसम्मती"तिआदिना (बु० ० ८३), "जायमाने खो सारिपुत्त बोधिसत्ते अयं दससहस्सिलोकधातु सङ्कम्पति सम्पकम्पति सम्पवेधती''तिआदिना च द्वत्तिंस पुब्बनिमित्तप्पकारा, ये वा पन पि “बोधिसत्तानं अधिप्पायसमिज्झनं कम्मादीसु वसीभावो''ति एवमादयो तत्थ तत्थ जातकबुद्धवंसादीसु दस्सितप्पकारा आनिसंसा, ते सब्बेपि एतासं आनिसंसा, तथा यथानिदस्सितभेदा अलोभादोसादिगुणयुगळादयो चाति वेदितब्बा। 89 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy