SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये सीलक्खन्धवग्गटीका (१.७-७) ___ तत्थायं बाहुसच्चस्स विसयविभागो - पञ्च खन्धा द्वादसायतनानि, अट्ठारस धातुयो चत्तारि सच्चानि बावीसतिन्द्रियानि द्वादसपदिको पटिच्चसमुप्पादो, तथा सतिपट्टानादयो कुसलादिधम्मप्पकारभेदा च। यानि च लोके अनवज्जानि विज्जट्ठानानि, ये च सत्तानं हितसुखविधानयोग्या ब्याकरणविसेसा। इति एवं पकारं सकलमेव सुतविसयं उपायकोसल्लपुब्बङ्गमाय पञाय सतिवीरियुपत्थम्भकारणाय साधुकं उग्गहणसवनधारणपरिचयपरिपुच्छाहि ओगाहेत्वा तत्थ च परेसं पतिट्ठपनेन सुतमया पञ्जा निब्बत्तेतब्बा, तथा खन्धादीनं सभावधम्मानं आकारपरिवितक्कनमुखेन ते निज्झानं खमापेन्तेन चिन्तामया, खन्धादीनंयेव पन सलक्खणसामञलक्खणपरिग्गहवसेन लोकियं परिनं निब्बत्तेन्तेन पुब्बभागभावनापा सम्पादेतब्बा । एवन्हि "नामरूपमत्तमिदं यथारहं पच्चयेहि उप्पज्जति चेव निरुज्झति च, न एत्थ कोचि कत्ता वा कारेता वा, हुत्वा अभावढेन अनिच्चं, उदयब्बयपटिपीळनटेन दुक्खं, अवसवत्तनतुन अनत्ता'ति अज्झत्तिकबाहिरे धम्मे निब्बिसेसं परिजानन्तो तत्थ आसङ्गं पजहित्वा, परे च तत्थ तं जहापेत्वा केवलं करुणावसेनेव याव न बुद्धगुणा हत्थतलं आगच्छन्ति, ताव यानत्तये सत्ते अवतारणपरिपाचनेहि पतिट्ठापेन्तो, झानविमोक्खसमाधिसमापत्तियो च वसीभावं पापेन्तो पञ्जाय अतिविय मत्थकं पापुणातीति । तथा सम्मासम्बोधिया कताभिनीहारेन महासत्तेन “को नु अज्ज पुञञआणसम्भारो उपचितो, किञ्च मया कतं परहित"न्ति दिवसे दिवसे पच्चवेक्खन्तेन सत्तहितत्थं उस्साहो करणीयो, सब्बेसम्पि सत्तानं उपकाराय अत्तनो कायं जीवितञ्च ओस्सज्जितब्बं, सब्बेपि सत्ता अनोधिसो मेत्ताय करुणाय च फरितब्बा, या काचि सत्तानं दुक्खुप्पत्ति, सब्बा सा अत्तनि पाटिकङ्कितब्बा, सब्बेसञ्च सत्तानं पूज़ अब्भनुमोदितब्बं, बुद्धमहन्तता अभिण्हं पच्चवेक्खितब्बा, यञ्च किञ्चि कम्मं करोति कायेन वाचाय वा, तं सब्बं बोधिनिन्नचित्तपुब्बङ्गमं कातब्बं । इमिना हि उपायेन बोधिसत्तानं अपरिमेय्यो पुञभागो उपचीयति। अपिच सत्तानं परिभोगत्थं परिपालनत्थञ्च अत्तनो सरीरं जीवितञ्च परिच्चजित्वा खुप्पिपासासीतुण्हवातातपादिदुक्खपटिकारो परियेसितब्बो। यञ्च यथावुत्तदुक्खपटिकारजं सुखं अत्तना पटिलभति, तथा रमणीयेसु आरामुय्यानपासादतलादीसु, अरञायततेसु च कायचित्तसन्तापाभावेन अभिनिब्बुतत्ता सुखं विन्दति, यञ्च सुणाति बुद्धानुबुद्धपच्चेकबुद्धबोधिसत्तानं दिट्ठधम्मसुखविहारभूतं झानसमापत्तिसुखं, तं सब्बं सत्तेसु अनोधिसो उपसंहरति । अयं ताव असमाहितभूमियं नयो। 80 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy