SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ७६ दीघनिकाये सीलक्खन्धवग्गटीका (१.७-७) को पटिपक्खोति अविसेसेन सब्बेपि किलेसा सब्बेपि अकुसला धम्मा एतासं पटिपक्खो, विसेसेन पन पुब्बे वुत्ता मच्छेरादयोति वेदितब्बा। . अपिच देय्यपटिग्गाहकदानफलेसु अलोभादोसामोहगुणयोगतो लोभदोसमोहपटिपक्खं दानं, कायादिदोसवकापगमनतो लोभादिपटिपक्खं सीलं, कामसुखपरूपघातअत्तकिलमथपरिवज्जनतो दोसत्तयपटिपखं नेक्खम्मं, लोभादीनं अन्धीकरणतो, आणस्स च अनन्धीकरणतो लोभादिपटिपक्खा पञ्जा, अलीनानुद्धतञायारम्भवसेन लोभादिपटिपक्खं वीरियं, इट्ठानिट्ठसुञतानं खमनतो लोभादिपटिपक्खा खन्ति, सतिपि परेसं उपकारे अपकारे च यथाभूतप्पवत्तिया लोभादिपटिपक्खं सच्चं, लोकधम्मे अभिभुय्य यथासमादिन्नेसु सम्भारेसु अचलनतो लोभादिपटिपक्खं अधिट्टानं, नीवरणविवेकतो लोभादिपटिपक्खा मेत्ता, इट्ठानिद्वेसु अनुनयपटिघविद्धंसनतो, समप्पवत्तितो च लोभादिपटिपक्खा उपेक्खाति दट्टब्बं । का पटिपत्तीति सुखूपकरणसरीरजीवितपरिच्चागेन भयापनूदनेन धम्मोपदेसेन च बहुधा सत्तानं अनुग्गहकरणं दाने पटिपत्ति । तत्थायं वित्थारनयो – “इमिनाहं दानेन सत्तानं आयुवण्णसुखबपटिभानादिसम्पत्तिं रमणीयं अग्गफलसम्पत्तिं निप्फादेय्य"न्ति अन्नदानं देति, तथा सत्तानं कम्मकिलेसपिपासवूपसमाय पानं देति, तथा सुवण्णवण्णताय, हिरोत्तप्पालङ्कारस्स च निप्फत्तिया वत्थानि देति, तथा इद्धिविधस्स चेव निब्बानसुखस्स च निप्फत्तिया यानं देति, तथा सीलगन्धनिप्फत्तिया गन्धं, बुद्धगुणसोभानिप्फत्तिया मालाविलेपनं, बोधिमण्डासननिष्फत्तिया आसनं, तथागतसेय्यानिप्फत्तिया सेय्यं, सरणभावनिप्फत्तिया आवसथं, पञ्चचक्खुपटिलाभाय पदीपेय्यं देति । ब्यामप्पभानिप्फत्तिया रूपदानं, ब्रह्मस्सरनिप्फत्तिया सद्ददानं, सब्बलोकस्स पियभावाय रसदानं, बुद्धसुखुमालभावाय फोठुब्बदानं, अजरामरणभावाय भेसज्जदानं, किलेसदासब्यविमोचनत्थं दासानं भुजिस्सतादानं, सद्धम्माभिरतिया अनवज्जखिड्डारतिहेतुदानं, सब्बेपि सत्ते अरियाय जातिया अत्तनो पुत्तभावूपनयनाय पुत्तदानं, सकलस्स लोकस्स पतिभावूपगमनाय दारदानं, सुभलक्खणसम्पत्तिया सुवण्णमणिमुत्तापवाळादिदानं, अनुब्यञ्जनसम्पत्तिया नानाविधविभूसनदानं, सद्धम्मकोसाधिगमाय वित्तकोसदानं, धम्मराजभावाय रज्जदानं, झानादिसम्पत्तिया आरामुय्यानादिवनदानं, चक्कङ्कितेहि पादेहि बोधिमण्डूपसङ्कमनाय चरणदानं, चतुरोघनित्थरणाय सत्तानं सद्धम्महत्थदानत्थं हत्थदानं, सद्धिन्द्रियादिपटिलाभाय कण्णनासादिदानं, समन्तचक्खुपटिलाभाय चक्खुदानं, “दस्सनसवनानुस्सरणपारिचरियादीसु सब्बकालं सब्बसत्तानं हितसुखावहो, सब्बलोकेन च उपजीवितब्बो मे कायो भवेय्या"ति मंसलोहितादिदानं, “सब्बलोकुत्तमो भवेय्य''न्ति उत्तमङ्गदानं देति । 76 Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy