SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ अनुसासनविधादिवण्णना आरद्धवीरियो होति, किलेससङ्गणिकं पहाय विनोदेत्वा अट्ठसमापत्तिवसेन एकविहारी । अपि च यथा तथा किलेसुप्पत्तिं निवारेन्तो चेतसिकवीरियेन आरद्ववीरियो होति । झायीति आरम्मणलक्खणूपनिज्झानवसेन झायी । सतिमाति चिरकतादिअनुस्तरणसमत्थाय सतिया समन्नागतो । (५.१५४-१५६) कल्याणपटिभानोति वाक्करणसम्पन्नो चेव होति पटिभानसम्पन्नो च । युत्तपटिभानो खो पन होति नो मुत्तपटिभानो । सीलसमाचारस्मिहि ठितभिक्खु मुत्तपटिभानो न होति, युत्तपटिभानो पन होति वङ्गीसत्थेरो विय । गतिमाति गमनसमत्थाय पञ्ञाय समन्नागतो । धितिमाति धारणसमत्थाय पञ्ञाय समन्नागतो । मतिमाति एत्थ पन मतीति पञ्ञाय नाममेव, तस्मा पञ्ञवाति अत्थो । इति तीहिपि इमेहि पदेहि पञ्ञाव कथिता । तत्थ हेट्ठा समणधम्मकरणवीरियं कथितं इध बुद्धवचनगण्हनवीरियं । तथा हेट्ठा विपस्सनापञ्ञा कथिता, इध बुद्धवचनगण्हनपञ । न च कामेसु गिद्धोति वत्थुकामकिलेसकामेसु अगिद्धो । सतो च निपको चाति अभिक्कन्तपटिक्कन्तादीसु सत्तसु ठानेसु सतिया चेव आणेन च समन्नागतो चरतीति अत्थो । नेपक्कन्ति पञ्ञा, ताय समन्नागतत्ता निपकोति वुत्तो । सेसमिधापि पुरिमनयेनेव योजेतब्बं । अनुसासनविधादिवण्णना १५४. पच्चत्तं योनिसो मनसिकाराति अत्तनो उपायमनसिकारेन । यथानुसिहं तथा पटिपज्जमानोति यथा मया अनुसिद्धं अनुसासनी दिन्ना तथा पटिपज्जमानो । तिण्णं संयोजनानं परिक्खयाति आदि वृत्तत्थमेव । सेसमिधापि पुरिमनयेनेव योजेतब्बं । ६९ १५५. परपुग्गलविमुत्तित्राणेति सोतापन्नादीनं परपुग्गलानं तेन तेन मग्गेन किलेसविमुत्तित्राणे । सेसमिधापि पुरिमनयेनेव योजेतब्बं । १५६. अमुत्रासिं एवंनामोति एको पुब्बेनिवासं अनुरसरन्तो नामगोत्तं परियादियमानो गच्छति । एको सुद्धखन्धेयेव अनुस्सरति, एको हि सक्कोति, एको न सक्कोति । तत्थ यो सक्कोति, तस्स वसेन अग्गहेत्वा असक्कोन्तस्स वसेन गहितं । असक्कोन्तो पन किं करोति ? सुद्धखन्धेयेव अनुसरन्तो अनेकजातिसतसहस्समत्थके ठत्वा नामगोत्तं परियादियमानो ओतरति । तं Jain Education International 69 For Private & Personal Use Only गन्त्वा दस्सेन्तो www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy