SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये पाथिकवग्गट्ठकथा (५.१४८-१४८) ओक्कमतीति पटिसन्धिवसेन पविसति । ठातीति वसति । निक्खमतीति निक्खमन्तोपि असम्पजानो सम्मूळ्होव निक्खमति । अयं पठमाति अयं पकतिलोकियमनुस्सानं पठमा गब्भावक्कन्ति । सम्पजानो मातुकुच्छिं ओक्कमतीति ओक्कमन्तो सम्पजानो असम्मूळ्हो हुत्वा ओक्कमति । अयं दुतियाति अयं असीतिमहाथेरानं सावकानं दुतिया गब्भावक्कन्ति । ते हि पविसन्ताव जानन्ति, वसन्ता च निक्खमन्ता च न जानन्ति। अयं ततियाति अयं द्विन्नञ्च अग्गसावकानं पच्चेकबोधिसत्तानञ्च ततिया गब्भावक्कन्ति । ते किर कम्मजेहि वातेहि अधोसिरा उद्धंपादा अनेकसतपोरिसे पपाते विय योनिमुखे खित्ता ताळच्छिग्गळेन हत्थी विय सम्बाधेन योनिमुखेन निक्खममाना अनन्तं दुक्खं पापुणन्ति । तेन नेसं "मयं निक्खमम्हा"ति सम्पजानता न होति । एवं पूरितपारमीनम्पि च सत्तानं एवरूपे ठाने महन्तं दुक्खं उप्पज्जतीति अलमेव गब्भावासे निब्बिन्दितुं अलं विरज्जितुं । अयं चतुत्थाति अयं सब्ब बोधिसत्तानं वसेन चतुत्था गब्भावक्कन्ति । सब्ब बोधिसत्ता हि मातुकुच्छिस्मिं पटिसन्धिं गण्हन्तापि जानन्ति, तत्थ वसन्तापि जानन्ति, निक्खमन्तापि जानन्ति, निक्खमनकालेपि च ते कम्मजवाता उद्धंपादे अधोसिरे कत्वा खिपितुं न सक्कोन्ति, द्वे हत्थे पसारेत्वा अक्खीनि उम्मीलेत्वा ठितकाव निक्खमन्ति । भवग्गं उपादाय अवीचिअन्तरे अञ्जो तीसु कालेसु सम्पजानो नाम नत्थि ठपेत्वा सब्ब बोधिसत्ते । तेनेव नेसं मातुकुच्छिं ओक्कमनकाले च निक्खमनकाले च दससहस्सिलोकधातु कम्पतीति । सेसमेत्थ वुत्तनयेनेव वेदितब्बं । __ आदेसनविधादेसनावण्णना १४८. आदेसनविधासूति आदेसनकोट्ठासेसु । इदानि ता आदेसनविधा दस्सेन्तो चतस्सो इमातिआदिमाह । निमित्तेन आदिसतीति आगतनिमित्तेन गतनिमित्तेन ठितनिमित्तेन वा इदं नाम भविस्सतीति कथेति । 62 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy