SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ (४.१२२-१२६) भूमिपप्पटकपातुभावादिवण्णना ४७ नक्खत्तानि तारकरूपानीति कत्तिकादिनक्खत्तानि चेव सेसतारकरूपानि च चन्दिमसूरियेहि सद्धिंयेव पातुरहेसुं । रत्तिन्दिवाति ततो सूरियत्थङ्गमनतो याव अरुणुग्गमना रत्ति, अरुणुग्गमनतो याव सूरियत्थङ्गमना दिवाति एवं रत्तिन्दिवा पञायिंसु। अथ पञ्चदस रत्तियो अड्डमासो, द्वे अड्डमासा मासोति एवं मासड्डमासा पञायिंसु | अथ चत्तारो मासा उतु, तयो उतू संवच्छरोति एवं उतुसंवच्छरा पञायिंसु । १२२. वण्णवेवण्णता चाति वण्णस्स विवण्णभावो । तेसं वण्णातिमानपच्चयाति तेसं वण्णं आरब्भ उप्पन्नअतिमानपच्चया। मानातिमानजातिकानन्ति पुनप्पुनं उप्पज्जमानातिमानसभावानं । रसाय पथवियाति सम्पन्नरसत्ता रसाति लद्धनामाय पथविया । अनुत्थुनिसूति अनुभासिंसु । अहो रसन्ति अहो अम्हाकं मधुररसं अन्तरहितं । अग्गलं अक्खरन्ति लोकुप्पत्तिवंसकथं । अनुसरन्तीति अनुगच्छन्ति । भूमिपप्पटकपातुभावादिवण्णना १२३. एवमेव पातुरहोसीति एदिसो हुत्वा उट्ठहि, अन्तोवापियं उदके छिन्ने सुक्खकललपटलं विय च उट्ठहि । १२४. पदालताति एका मधुररसा भद्दालता । कलम्बुकाति नाळिका । अहु वत नोति मधुररसा वत नो पदालता अहोसि । अहायि वत नोति सा नो एतरहि अन्तरहिताति । १२५. अकट्ठपाकोति अकट्ठयेव भूमिभागे उप्पन्नो । अकणोति निक्कुण्डको । अथुसोति नित्थुसो। सुगन्धोति दिब्बगन्धं वायति । तण्डुलप्फलोति सुपरिसुद्धं पण्डरं तण्डुलमेव फलति । पक्कं पटिविरूळ्हन्ति सायं गहितट्टानं पातो पक्कं होति, पुन विरूळ्हं पटिपाकतिकमेव गहितहानं न पायति । नापदानं पचायतीति अलायितं हुत्वा अनूनमेव पञ्जायति । इत्थिपुरिसलिङ्गादिपातुभाववण्णना १२६. इत्थिया चाति या पुब्बे मनुस्सकाले इत्थी, तस्स इथिलिङ्गं पातुभवति, पुब्बे पुरिसस्स पुरिसलिङ्गं । मातुगामो नाम हि पुरिसत्तभावं लभन्तो अनुपुब्बेन पुरिसत्तपच्चये Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy