SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ (४.१२१-१२१) चन्दिमसूरियादिपातुभाववण्णना भविस्सतीति वण्णोपिस्सा मनापो गन्धोपि, रसो पनस्सा कीदिसो भविस्सतीति अत्थो । यो तत्थ उप्पन्नलोभो, सो रसपथविं अङ्गुलिया सायि, अङ्गुलिया गहेत्वा जिव्हग्गे ठपेसि । अछादेसीति जिव्हग्गे ठपितमत्ता सत्त रसहरणीसहस्सानि फरित्वा मनापा हुत्वा तिट्ठति | तण्हा चस्स ओक्कमीति तत्थ चस्स तण्हा उप्पज्जि । चन्दिमसूरियादिपातुभाववण्णना १२१. आलुप्पकारकं उपक्कमिंसु परिभुजितुन्ति आलोपं कत्वा पिण्डे पिण्डे छिन्दित्वा परिभुजितुं आरभिंसु । चन्दिमसूरियाति चन्दिमा च सूरियो च । पातुरहेसुन्ति पातुभविंसु । को पन तेसं पठमं पातुभवि, को कस्मिं वसति, कस्स किं पमाणं, को उपरि, को सीघं गच्छति, कति नेसं वीथियो, कथं चरन्ति, कित्तके ठाने आलोकं करोन्तीति ? उभो एकतो पातुभवन्ति । सूरियो पठमतरं पायति । तेसहि सत्तानं सयंपभाय अन्तरहिताय अन्धकारो अहोसि । ते भीततसिता "भट्टकं वतस्स सचे आलोको पातुभवेय्या"ति चिन्तयिंसु । ततो महाजनस्स सूरभावं जनयमानं सूरियमण्डलं उद्यहि । तेनेवस्स सूरियोति नामं अहोसि । तस्मिं दिवसं आलोकं कत्वा अत्थङ्गते पुन अन्धकारो अहोसि । ते “भद्दकं वतस्स सचे अओ आलोको उप्पज्जेय्या"ति चिन्तयिंसु । अथ नेसं छन्दं ञत्वाव चन्दमण्डलं उद्यहि । तेनेवस्स चन्दोति नामं अहोसि । तेसु चन्दो अन्तोमणिविमाने वसति । तं बहि रजतेन परिक्खित्तं । उभयम्पि सीतलमेव अहोसि । सूरियो अन्तोकनकविमाने वसति । तं बाहिरं फलिकपरिक्खित्तं होति । उभयम्पि उण्हमेव।। पमाणतो चन्दो उजुकं एकूनपासयोजनो। परिमण्डलतो तीहि योजनेहि ऊनदियड्डसतयोजनो । सूरियो उजुकं पञ्जासयोजनो, परिमण्डलतो दियड्ढसतयोजनो । चन्दो हेट्ठा, सूरियो उपरि, अन्तरा नेसं योजनं होति । चन्दस्स हेट्ठिमन्ततो सूरियस्स उपरिमन्ततो योजनसतं होति । 45 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy