SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ (४.११७-११८) चतुवण्णसुद्धिवण्णना खीणासवो। सत्त सेक्खा पुथुज्जनकल्याणका च ब्रह्मचरियवासं वसन्ति नाम | अयं पन वुत्थवासोति बुसितवा। चतूहि मग्गेहि चतूसु सच्चेसु परिजाननादिकरणीयं कतं अस्साति कतकरणीयो। किलेसभारो च खन्धभारो च ओहितो अस्साति ओहितभारो। ओहितोति ओहारितो। सुन्दरो अत्थो, सको वा अत्थो सदत्थो, अनुप्पत्तो सदत्थो एतेनाति अनुप्पत्तसदत्थो। भवसंयोजनं वुच्चति तण्हा, सा परिक्खीणा अस्साति परिक्खीणभवसंयोजनो। सम्मदा विमुत्तोति सम्मा हेतुना कारणेन जानित्वा विमुत्तो। जनेतस्मिन्ति जने एतस्मिं, इमस्मिं लोकेति अत्थो । दिद्वे चेव धम्मे अभिसम्परायञ्चाति इधत्तभावे च परत्तभावे । ११७. अनन्तराति अन्तरविरहिता, अत्तनो कुलेन सदिसाति अत्थो । अनुयुत्ताति वसवत्तिनो। निपच्चकारन्ति महल्लकतरा निपच्चकारं दस्सेन्ति । दहरतरा अभिवादनादीनि करोन्ति । तत्थ सामीचिकम्मन्ति तंतंवत्तकरणादि अनुच्छविककम्मं ।। ११८. निविद्वाति, अभिनिविट्ठा अचलट्ठिता। कस्स पन एवरूपा सद्धा होतीति ? सोतापन्नस्स । सो हि निविट्ठसद्धो असिना सीसे छेज्जमानेपि बुद्धो अबुद्धोति वा, धम्मो अधम्मोति वा, सङ्घो असङ्घोति वा न वदति । पतिट्टितसद्धो होति सूरम्बट्ठो विय। सो किर सत्थु धम्मदेसनं सुत्वा सोतापन्नो हुत्वा गेहं अगमासि । अथ मारो द्वत्तिंसवरलक्खणप्पटिमण्डितं बुद्धरूपं मापेत्वा तस्स घरद्वारे ठत्वा "सत्था आगतो"ति सासनं पहिणि। सूरम्बठ्ठो चिन्तेसि "अहं इदानेव सत्थु सन्तिके धम्म सुत्वा आगतो, किं नु खो भविस्सती"ति उपसङ्कमित्वा सत्थुसज्ञाय वन्दित्वा अठ्ठासि । मारो आह"अम्बट्ट, यं ते मया 'रूपं अनिच्चं...पे०... विज्ञाणं अनिच्चन्ति कथितं, तं दुक्कथितं । अनुपधारेत्वाव हि मया एवं वुत्तं । तस्मा त्वं 'रूपं निच्चं...पे०... विज्ञाणं निच्चन्ति गण्हाही"ति । सो चिन्तेसि- "अदानमेतं यं बद्धा अनपधारेत्वा अपच्चक्खं कत्वा किञ्चि कथेय्यं अब्दा अयं महं विच्छिन्दजननत्थं मारो आगतो"ति । ततो नं "त्वं मारोसी"ति आह । सो मुसावादं कातुं नासक्खि । “आम मारोस्मीति पटिजानाति । “कस्मा आगतोसी"ति ? तव सद्धाचालनत्थन्ति आह । “कण्ह पापिम, त्वं ताव एको तिठ्ठ, तादिसानं मारानं सतम्पि सहस्सम्पि सतसहस्सम्पि मम सद्धं चालेतुं असमत्थं, मग्गेन आगतसद्धा नाम थिरा सिलापथवियं पतिट्टितसिनेरु विय अचला होति, किं त्वं एत्था"ति अच्छरं पहरि। सो ठातुं असक्कोन्तो तत्थेव अन्तरधायि । एवरूपं सद्धं सन्धायेतं वुत्तं "निविठ्ठा'ति । 43 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy