SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये पाथिकवग्गट्ठकथा (४.११३-११३) चूळपासादसतानि, पञ्च दीघसालसतानि च कारापेसि । विहारमहो चतूहि मासेहि निट्ठानं अगमासि । मातुगामत्तभावे ठिताय विसाखाय विय अञिस्सा बुद्धसासने धनपरिच्चागो नाम नत्थि, पुरिसत्तभावे ठितस्स अनाथपिण्डिकस्स विय अञस्साति। सो हि चतुपण्णासकोटियो विस्सज्जेत्वा सावस्थिया दक्खिणभागे अनुराधपुरस्स महाविहारसदिसे ठाने जेतवनमहाविहारं नाम कारेसि । विसाखा सावत्थिया पाचीनभागे उत्तरदेविया विहारसदिसे ठाने पुब्बारामं नाम कारेसि । भगवा इमेसं द्विन्नं कुलानं अनुकम्पाय सावत्थिं निस्साय विहरन्तो इमेसु द्वीसु विहारेसु निबद्धवासं वसि । एकं अन्तोवस्सं जेतवने वसति, एकं पुब्बारामे। तस्मिं समये पन भगवा पुब्बारामे विहरति । तेन वुत्तं "पुब्बारामे मिगारमातुपासादे''ति । वासेटुभारद्वाजाति वासेट्ठो च सामणेरो भारद्वाजो च । भिक्खूसु परिवसन्तीति ते नेव तिथियपरिवासं वसन्ति, न आपत्तिपरिवासं। अपरिपुण्णवस्सत्ता पन भिक्खुभावं पत्थयमाना वसन्ति । तेनेवाह "भिक्खुभावं आकङ्खमाना'"ति। उभोपि हेते उदिच्चब्राह्मणमहासालकुले निब्बत्ता, चत्तालीस चत्तालीस कोटिविभवा तिण्णं वेदानं पारगू मज्झिमनिकाये वासेद्वसुत्तं सुत्वा सरणं गता, तेविज्जसुत्तं सुत्वा पब्बजित्वा इममिं काले भिक्खुभावं आकङ्खमाना परिवसन्ति । अब्भोकासे चङ्कमतीति उत्तरदक्खिणेन आयतस्स पासादस्स पुरत्थिमदिसाभागे पासादच्छायायं यन्तरज्जूहि आकड्डियमानं रतनसतुब्बेधं सुवण्णअग्धिकं विय अनिलपथे विधावन्तीहि छब्बण्णाहि बुद्धरस्मीहि सोभमानो अपरापरं चङ्कमति । ११३. अनुचकमिंसूति अञ्जलिं पग्गय्ह ओनतसरीरा हुत्वा अनुवत्तमाना चङ्कमिंसु । वासे आमन्तेसीति सो तेसं पण्डिततरो गहेतब्बं विस्सज्जेतब्बञ्च जानाति, तस्मा तं आमन्तेसि। तुम्हे ख्वत्थाति तुम्हे खो अत्थ । ब्राह्मणजच्चाति, ब्राह्मणजातिका । ब्राह्मणकुलीनाति ब्राह्मणेसु कुलीना कुलसम्पन्ना । ब्राह्मणकुलाति ब्राह्मणकुलतो, भोगादिसम्पन्नं ब्राह्मणकुलं पहायाति अत्थो । न अक्कोसन्तीति दसविधेन अक्कोसवत्थुना न अक्कोसन्ति । न परिभासन्तीति नानाविधाय परिभवकथाय न परिभासन्तीति अत्थो । इति भगवा "ब्राह्मणा इमे सामणेरे अक्कोसन्ति परिभासन्ती"ति जानमानोव पुच्छति । कस्मा ? इमे मया अपुच्छिता पठमतरं न कथेस्सन्ति, अकथिते कथा न समुट्ठातीति कथासमुट्ठापनत्थाय | 40 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy