SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ (३.९३-१०३) दसवस्सायुकसमयवण्णना ३३ ९३. सीसानि नेसं छिन्दिस्सामाति येसं अन्तमसो मूलकमुट्ठिम्पि हरिस्साम, तेसं तथेव सीसानि छिन्दिस्साम, यथा कोचि हटभावम्पि न जानिस्सति, अम्हाकं दानि किमेत्थ राजापि एवं उट्ठाय परं मारेतीति अयं नेसं अधिप्पायो। उपक्कमिंसूति आरभिंसु । पन्थदुहनन्ति पन्थघातं, पन्थे ठत्वा चोरकम्मं । ९४. न हि, देवाति सो किर चिन्तेसि - “अयं राजा सच्चं देवाति मुखपटिञाय दिन्नाय मारापेति, हन्दाहं मुसावादं करोमी"ति, मरणभया “न हि देवा'ति अवोच । ९६. एकिदन्ति एत्थ इदन्ति निपातमत्तं, एके सत्ताति अत्थो। चारित्तन्ति मिच्छाचारं। अभिज्झाब्यापादाति अभिज्झा च ब्यापादो च। मिच्छादिट्ठीति नत्थि दिन्नन्तिआदिका अन्तग्गाहिका पच्चनीकदिट्टि । १०१. अधम्मरागोति माता मातुच्छा पितुच्छा मातुलानीतिआदिके अयुत्तट्ठाने रागो । विसमलोभोति परिभोगयुत्तेसुपि ठानेसु अतिबलवलोभो । मिच्छाधम्मोति पुरिसानं पुरिसेसु इत्थीनञ्च इत्थीसु छन्दरागो। अमत्तेय्यतातिआदीसु मातु हितो मत्तेय्यो, तस्स भावो मत्तेय्यता, मातरि सम्मा पटिपत्तिया एतं नामं । तस्सा अभावो चेव तप्पटिपक्खता च अमत्तेय्यता । अपेत्तेय्यतादीसुपि एसेव नयो। न कुले जेट्टापचायिताति कुले जेट्टानं अपचितिया नीचवुत्तिया अकरणभावो। दसवस्सायुकसमयवण्णना १०३. यं इमेसन्ति यस्मिं समये इमेसं । अलंपतेय्याति पतिनो दातुं युत्ता । इमानि रसानीति इमानि लोके अग्गरसानि । अतिव्यादिप्पिस्सन्तीति अतिविय दिप्पिस्सन्ति, अयमेव वा पाठो। कुसलन्तिपि न भविस्सतीति कुसलन्ति नामम्पि न भविस्सति, पञ्जत्तिमत्तम्पि न पञायिस्सतीति अत्थो । पुज्जा च भविस्सन्ति पासंसा चाति पूजारहा च भविस्सन्ति पसंसारहा च। तदा किर मनुस्सा “असुकेन नाम माता पहता, पिता पहतो, समणब्राह्मणा जीविता वोरोपिता, कुले जेट्टानं अत्थिभावम्पि न जानाति, अहो पुरिसो"ति तमेव पूजेस्सन्ति चेव पसंसिस्सन्ति च । 33 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy