SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ २८ दीघनिकाये पाथिकवग्गट्ठकथा (३.८०-८०) अथ खो, भिक्खवे, लापो सकुणो नङ्गलकट्ठकरणं लेड्डुवानं गन्त्वा महन्तं लेड्डु अभिरुहित्वा सकुणग्धिं वदमानो अट्ठासि “एहि खो दानि मे सकुणग्धि, एहि खो दानि मे सकुणग्घी"ति । अथ खो सा, भिक्खवे, सकुणग्घि सके बले अपत्थद्धा सके बले असंवदमाना उभो पक्खे सन्नय्ह लापं सकुणं सहसा अज्झप्पत्ता । यदा खो, भिक्खवे, अञासि लापो सकुणो बहुआगता खो म्यायं सकुणग्घीति, अथ खो तस्सेव लेड्डस्स अन्तरं पच्चुपादि । अथ खो, भिक्खवे, सकुणग्घि तत्थेव उरं पच्चताळेसि । एवहि तं, भिक्खवे, होति यो अगोचरे चरति परविसये। तस्मातिह, भिक्खवे, मा अगोचरे चरित्थ परविसये, अगोचरे, भिक्खवे, चरतं परविसये लच्छति मारो ओतारं, लच्छति मारो आरम्मणं | को च, भिक्खवे, भिक्खुनो अगोचरो परविसयो, यदिदं पञ्च कामगुणा। कतमे पञ्च ? चक्खुवि य्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, सोतविद्येय्या सद्दा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, घानविनेय्या गन्धा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, जिव्हाविद्येय्या रसा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, कायविज्ञेय्या फोटुब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया । अयं, भिक्खवे, भिक्खुनो अगोचरो परविसयो । गोचरे, भिक्खवे, चरथ...पे०... न लच्छति मारो आरम्मणं। को च, भिक्खवे, भिक्खुनो गोचरो सको पेत्तिको विसयो, यदिदं चत्तारो सतिपट्ठाना । कतमे चत्तारो ? इध भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु वेदनानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; चित्ते चित्तानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्संअयं, भिक्खवे, भिक्खुनो गोचरो सको पेत्तिको विसयोति (सं० नि० ३.५.३७१)। कुसलानन्ति अनवज्जलक्खणानं । समादानहेतूति समादाय वत्तनहेतु । एवमिदं पुलं 28 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy