SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ (२.७५-७६) निग्रोधस्सपज्झायनवण्णना नत्थि, कुतो परिसुद्धपाळि । अम्हाकं परिसुद्धपाळिमत्तम्पि नत्थि, कुतो चातुयामसंवरादीनि । चातुयामसंवरोपि नत्थि, कुतो अरञवासादीनि । अरञवासोपि नत्थि, कुतो नीवरणप्पहानादीनि । नीवरणप्पहानम्पि नस्थि, कुतो ब्रह्मविहारादीनि । ब्रह्मविहारमत्तम्पि नत्थि, कुतो पुब्बेनिवासादीनि । पुब्बेनिवासञाणमत्तम्पि नत्थि, कुतो अम्हाकं दिब्बचक्खु । एत्थ मयं सआचरियका नट्ठा'ति । इतो भिय्यो उत्तरितरन्ति इतो दिब्बचक्खुजाणाधिगमतो भिय्यो अझं उत्तरितरं विसेसाधिगमं मयं सुतिवसेनापि न जानामाति वदन्ति । निग्रोधस्सपज्झायनवण्णना ७५. अथ निग्रोधं परिब्बाजकन्ति एवं किरस्स अहोसि “इमे परिब्बाजका इदानि भगवतो भासितं सुस्सूसन्ति, इमिना च निग्रोधेन भगवतो परम्मुखा कक्खळं दुरासदवचनं वुत्तं, इदानि अयम्पि सोतुकामो जातो, कालो दानि मे इमस्स मानद्धजं निपातेत्वा भगवतो सासनं उक्खिपितु"न्ति । अथ निग्रोधं परिब्बाजकं एतदवोच । अपरम्पिस्स अहोसि "अयं मयि अकधेन्ते सत्थारं न खमापेस्सति, तदस्स अनागते अहिताय दुक्खाय संवत्तिस्सति, मया पन कथिते खमापेस्सति, तदस्स भविस्सति दीघरत्तं हिताय सुखाया''ति । अथ निग्रोधं परिब्बाजकं एतदवोच । अपरिसावचरं पन नं करोथाति एत्थ पनाति निपातो, अथ नं अपरिसावचरं करोथाति अत्थो । “अपरिसावचरेत''न्तिपि पाठो, अपरिसावचरं वा एतं करोथ, गोकाणादीनं वा अञतरन्ति अत्थो। गोकाणन्ति एत्थापि गोकाणं परियन्तचारिनिं विय करोथाति अत्थो । तुण्हीभूतोति तुण्हीभावं उपगतो । मभूतोति नित्तेजतं आपन्नो । पत्तक्खन्धोति ओनतगीवो। अधोमुखोति हेट्ठामुखो। ____७६. बुद्धो सो भगवा बोधायाति सयं बुद्धो सत्तानम्पि चतुसच्चबोधत्थाय धम्म देसेति । दन्तोति चक्खुतोपि दन्तो...पे०... मनतोपि दन्तो। दमथायाति अ सम्पि दमनत्थाय एव, न वादत्थाय । सन्तोति रागसन्तताय सन्तो, दोसमोहसन्तताय सब्ब अकुसलसब्बाभिसङ्घारसन्तताय सन्तो। समथायाति महाजनस्स रागादिसमनत्थाय धम्म देसेति । तिण्णोति चत्तारो ओघे तिण्णो। तरणायाति महाजनस्स ओघनित्थरणत्थाय । परिनिब्बुतोति किलेसपरिनिब्बानेन परिनिब्बुतो। परिनिब्बानायाति महाजनस्सापि सब्बकिलेसपरिनिब्बानत्थाय धम्मं देसेति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy