SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ १४ ( १.४८-४८) धम्मकथं कथेसि, तमहं सुत्वापि पब्बजितुं न सक्कोमि, मया एतस्स सासनं पटिपन्नसदिसेन भवितुं वट्टतीति । ततो सो साठेय्येन कोहञेन एवमाह । तेनस्स भगवा मम्मं घट्टेन्तो विय " दुक्करं खो एतं, भग्गव तया अञ्ञदिट्ठिकेना' 'तिआदिमाह । तं पोट्ठपादसुत्ते वुत्तत्थमेव । साधुकमनुरक्खाति सुछु अनुरक्ख । दीघनिकाये पाथिकवग्गट्ठकथा इति भगवा पसादमत्तानुरक्खणे परिब्बाजकं नियोजेसि । सोपि एवं महन्तं सुत्तन्तं सुत्वापि नासक्ख किलेसक्खयं कातुं । देसना पनस्स आयति वासनाय पच्चयो अहोसि । से सब्बत्थ उत्तानत्थमेवाति । Jain Education International सुमङ्गलविलासिनिया दीघनिकायंट्ठकथाय पाथिकसुत्तवण्णना निट्ठिता । 14 For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy