SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये पाथिकवग्गट्ठकथा (१.२-४) इत्थन्नामो''ति वुत्ते “गामं गतो"ति वुच्चति, एवं । एतदहोसीति गामसमीपे ठत्वा सूरियं ओलोकेन्तस्स एतदहोसि । अतिप्पगो खोति अतिविय पगो खो, न ताव कुलेसु यागुभत्तं निट्टितन्ति । किं पन भगवा कालं अजानित्वा निक्खन्तोति ? न अजानित्वा । पच्चूसकालेयेव हि भगवा जाणजालं पत्थरित्वा लोकं वोलोकेन्तो जाणजालस्स अन्तो पविठं भग्गवगोत्तं छन्नपरिब्बाजकं दिस्वा “अज्जाहं इमस्स परिब्बाजकस्स मया पुब्बे कतकारणं समाहरित्वा धम्म कथेस्सामि, सा धम्मकथा अस्स मयि पसादप्पटिलाभवसेन सफला भविस्सती'"ति ञत्वाव परिब्बाजकारामं पविसितुकामो अतिप्पगोव निक्खमि । तस्मा तत्थ पविसितुकामताय एवं चित्तं उप्पादेसि । २. एतदवोचाति भगवन्तं दिस्वा मानथद्धतं अकत्वा सत्थारं पच्चुग्गन्त्वा एतं एतु खो, भन्तेतिआदिकं वचनं अवोच । इमं परियायन्ति इमं वारं, अज्ज इमं आगमनवारन्ति अत्थो । किं पन भगवा पुब्बेपि तत्थ गतपुब्बोति ? न गतपुब्बो, लोकसमुदाचारवसेन पन एवमाह । लोकिया हि चिरस्सं आगतम्पि अनागतपुब्बम्पि मनापजातिकं आगतं दिस्वा "कुतो भवं आगतो, चिरस्सं भवं आगतो, कथं ते इधागमनमग्गो जातो, किं मग्गमूळहोसी"तिआदीनि वदन्ति । तस्मा अयम्पि लोकसमुदाचारवसेन एवमाहाति वेदितब्बो । इदमासनन्ति अत्तनो निसिन्नासनं पप्फोटेत्वा सम्पादेत्वा ददमानो एवमाह । सुनक्खत्तो लिच्छविपुत्तोति सुनक्खत्तो नाम लिच्छविराजपुत्तो । सो किर तस्स गिहिसहायो होति, कालेन कालं तस्स सन्तिकं गच्छति । पच्चक्खातोति “पच्चक्खामि दानाहं, भन्ते, भगवन्तं न दानाहं, भन्ते, भगवन्तं उद्दिस्स विहरिस्सामी"ति एवं पटिअक्खातो निस्सट्ठो परिच्चत्तो। ३. भगवन्तं उहिस्साति भगवा मे सत्था “भगवतो अहं ओवादं पटिकरोमी''ति एवं अपदिसित्वा । को सन्तो कं पच्चाचिक्खसीति याचको वा याचितकं पच्चाचिक्खेय्य, याचितको वा याचकं । त्वं पन नेव याचको न याचितको, एवं सन्ते, मोघपुरिस, को सन्तो को समानो कं पच्चाचिक्खसीति दस्सेति । पस्स मोघपुरिसाति पस्स तुच्छपुरिस । यावञ्च ते इदं अपरगन्ति यत्तकं इदं तव अपरद्धं, यत्तको ते अपराधो तत्तको दोसोति एवाहं भग्गव तस्स दोसं आरोपेसिन्ति दस्सेति । ४. उत्तरिमनुस्सधम्माति पञ्चसीलदससीलसङ्घाता मनुस्सधम्माउत्तरि । इद्धिपाटिहारियन्ति इद्धिभूतं पाटिहारियं । कते वाति कतम्हि वा | यस्सत्थायाति यस्स दुक्खक्खयस्स अत्थाय | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy