SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २३० एत्तावता च दीघनिकाये पाथिकवरगट्ठकथा निगमनकथा आयाचितो सुमङ्गल, परिवेणनिवासिना थिरगुणेन । दाटानागसङ्घत्थेरेन, थेरवंसन्वयेन । । दीघागमवरस्स दसबल, गुणगणपरिदीपनस्स अट्ठकथं । यं आरभि सुमङ्गल, विलासिनिं नाम नामेन । । सा हि महाट्ठकथाय, सारमादाय निट्ठिता । एसा एकासीतिपमाणाय, पाळिया भाणवारेहि । । Jain Education International एकूनसट्टिमत्तो, बिसुद्धिमग्गोपि भाणवारेहि । अत्थप्पकासनत्थाय, आगमानं कतो यस्मा । । तस्मा तेन सहायं, अट्ठकथा भाणवारगणनाय । सुपरिमितपरिच्छिन्नं चत्तालीससतं होति । । सब्बं चत्तालीसाधिकसत, परिमाणं भाणवारतो एवं | समयं पकासयन्तिं, महाविहारे निवासिनं । । मूलकट्ठकथासार, मादाय मया इमं करोन्तेन । यं पुञ्ञमुपचितं तेन, होतु सब्बो सुखी लोकोति । । परमविसुद्धसद्धाबुद्धिवीरियपटिमण्डितेन सीलाचारज्जवमद्दवादिगुणसमुदयसमुदितेन सकसमयसमयन्तरगहनज्झोगाहणसमत्थेन पञ्ञवेय्यत्तियसमन्नागतेन तिपिटकपरियत्तिप्पभेदे साट्ठकथे सत्थुसासने अप्पटिहतञाणप्पभावेन महावेय्याकरणेन करणसम्पत्तिजनितसुखविनिग्गतमधुरोदारवचनलावण्णत्तेन युत्तमुत्तवादिना वादीवरेन महाकविना पभिन्नपटिसम्भिदापरिवारे छळभिञादिप्पभेदगुणपटिमण्डिते उत्तरमध 230 (११.३६०-३६०) For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy