SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २२८ दीघनिकाये पाथिकवग्गट्ठकथा पटिच्च । वेदनानानत्तन्ति चक्खुसम्फस्सजादिवेदनानानत्तं । सञनानत्तं पटिच्चाति कामसञ्जदिनानत्तं पटिच्च । सङ्घप्पनानत्तन्ति कामसङ्कप्पादिनानत्तं । सङ्घप्पनानत्तं पटिच्च उप्पज्जति छन्दनानत्तन्ति सङ्कप्पनानत्तताय रूपे छन्दो सद्दे छन्दोति एवं छन्दनानत्तं उप्पज्जति । परिळाहनानत्तन्ति छन्दनानत्तताय रूपपरिळाहो सद्दपरिळाहोति एवं परिळाहनानत्तं उप्पज्जति । परियेसनानानत्तन्ति परिळाहनानत्तताय रूपपरियेसनादिनानत्तं उप्पज्जति । लाभनानत्तन्ति परियेसनानानत्तताय रूपपटिलाभादिनानत्तं उप्पज्जति । (ज) सञ्ञासु मरणसञ्जति मरणानुपस्सनाञणे सञ्ञा । आहारेपटिकूलसञ्जति आहारं परिग्गण्हन्तस्स उप्पन्नसञ्ञा । सब्बलोके अनभिरतिसञ्ञाति सब्बस्मिं वट्टे उक्कण्ठन्तस्स उप्पन्नसा । सेसा हेट्ठा कथिता एव । इध बहुकारपदे मग्गो कथित । सं पुरिमसदिसमेव । (११.३६०-३६०) दसधम्मवण्णना ३६०. (झ) निज्जरवत्थूनीति निज्जरकारणानि । मिच्छादिट्ठि निज्जिण्णा होतीति अयं हेट्ठा विपस्सनायपि निज्जिण्णा एव पहीना । कस्मा पुन गहिताति असमुच्छिन्नत्ता । विपस्सनाय हि किञ्चापि जिण्णा, न पन समुच्छिन्ना, मग्गो पन उप्पज्जित्वा तं समुच्छिन्दति, न पुन वुट्ठातुं देति । तस्मा पुन गहिता । एवं सब्बपदेसु नयो नेतब्बो । Jain Education International एत्थ च सम्मादिट्ठिपच्चया चतुसट्ठि धम्मा भावनापारिपूरिं गच्छन्ति । कतमे चतुसट्ठि ? सोतापत्तिमग्गक्खणे अधिमोक्खट्ठेन सद्धिन्द्रियं परिपूरेति, पग्गहट्ठेन वीरियिन्द्रियं परिपूरेति, अनुस्सरणट्टेन सतिन्द्रियं परिपूरेति, अविक्खेपट्ट्ठेन समाधिन्द्रियं परिपूरेति, दस्सनट्ठेन पञ्ञिन्द्रियं परिपूरेति, विजाननट्ठेन मनिन्द्रियं अभिनन्दनट्ठेन सोमनस्सिन्द्रियं, पवत्तसन्ततिअधिपतेय्यट्ठेन जीवितिन्द्रियं परिपूरेति... पे०... अरहत्तफलक्खणे अधिमक्खन सद्धिन्द्रियं, पवत्तसन्ततिअधिपतेय्यट्ठेन जीवितिन्द्रियं परिपूरेतीति एवं चतूसु मग्गेसु चतूसु फलेसु अट्ठ अट्ठ हुत्वा चतुसट्ठि धम्मा पारिपूरिं गच्छन्ति । इध अभिज्ञेय्यपदे मग्गो कथितो। सेसं पुरिमसदिसमेव । इध ठत्वा पञ्हा समोधानेतब्बा । दसके सतं पञ्हा कथिता । एकके च नवके च 228 For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy