SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ १७० दीघनिकाये पाथिकवग्गट्ठकथा (१०.३०५-३०५) अकुसला धम्मा नुप्पज्जन्ति, उप्पन्ना च अकुसला धम्मा निरुज्झन्ति । इमे वा पन मे धम्मे मनसिकरोतो अनुप्पन्ना चेव कुसला धम्मा उप्पज्जन्ति, उप्पन्ना च कुसला धम्मा भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तन्तीति, या तत्थ पञआ पजानना...पे०... सम्मादिहि । इदं वुच्चति आयकोसल्लं । तत्थ कतमं अपायकोसल्लं ? इमे धम्मे मनसिकरोतो अनुप्पन्ना चेव कुसला धम्मा न उप्पज्जन्ति, उप्पन्ना च कुसला धम्मा निरुज्झन्ति । इमे वा पन मे धम्मे मनसिकरोतो अनुप्पन्ना चेव अकुसला धम्मा उप्पज्जन्ति, उप्पन्ना च अकुसला धम्मा भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया संवत्तन्तीति, या तत्थ पञ्जा पजानना...पे०... सम्मादिहि । इदं वुच्चति अपायकोसल्लं । सब्बापि तत्रुपाया पञ्जा उपायकोसल्ल''न्ति (विभं० ७७१) । इदं पन अच्चायिककिच्चे वा भये वा उप्पन्ने तस्स तिकिच्छनत्थं ठानुप्पत्तिया कारणजाननवसेनेव वेदितब्बं । मदाति मज्जनाकारवसेन पवत्तमाना। तेसु “अहं निरोगो सठ्ठि वा सत्तति वा वस्सानि अतिक्कन्तानि, न मे हरीतकीखण्डम्पि खादितपुर, इमे पनजे असुकं नाम ठानं रुज्जति, भेसज्जं खादामाति विचरन्ति, को अञो मादिसो निरोगो नामा''ति एवं मानकरणं आरोग्यमदो। “महल्लककाले पुलं करिस्साम, दहरम्ह तावा"ति योब्बने ठत्वा मानकरणं योब्बनमदो। “चिरं जीविं, चिरं जीवामि, चिरं जीविस्सामि; सुखं जीविं, सुखं जीवामि, सुखं जीविस्सामी"ति एवं मानकरणं जीवितमदो। ___ आधिपतेय्येसु अधिपतितो आगतं आधिपतेय्यं । “एत्तकोम्हि सीलेन समाधिना पञ्जाय विमुत्तिया, न मे एतं पतिरूप"न्ति एवं अत्तानं अधिपत्तिं जेट्ठकं कत्वा पापस्स अकरणं अत्ताधिपतेय्यं नाम । लोकं अधिपतिं कत्वा अकरणं लोकाधिपतेय्यं नाम । लोकुत्तरधम्मं अधिपतिं कत्वा अकरणं धम्माधिपतेय्यं नाम । कथावत्थूनीति कथाकारणानि । अतीतं वा अद्धानन्ति अतीतं धम्मं, अतीतक्खन्धेति अत्थो । अपिच "यं, भिक्खवे, रूपं अतीतं निरुद्धं विपरिणतं, 'अहोसी'ति तस्स सङ्खा, 'अहोसी'ति तस्स पञत्ति 'अहोसी'ति तस्स समझा, न तस्स सङ्खा 'अत्थी'ति, न तस्स सङ्खा ‘भविस्सती'ति (सं० नि० २.३.६२) एवं आगतेन निरुत्तिपथसुत्तेनपेत्थ अत्थो दीपेतब्बो। विज्जाति तमविज्झनटेन विज्जा। विदितकरणद्वेनापि विज्जा । 170 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy