SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १५४ दीघनिकाये पाथिकवग्गट्ठकथा (१०.३०५-३०५) ब्यापादधातुट्ठाने, विहिंसाधातुं विहिंसाधातुट्ठाने ठपेत्वा अवसेसं कामधातु नामाति कथेसीति अयं असम्भिन्नकथा नाम । नेक्खम्मधातुआदीसु “नेक्खम्मपटिसंयुत्तो तक्को वितक्को सम्मासङ्कप्पो। अयं वुच्चति नेक्खम्मधातु। सब्बेपि कुसला धम्मा नेक्खम्मधातू"ति अयं नेक्खम्मधातु। "अब्यापादपटिसंयुत्तो तक्को...पे०... अयं वुच्चति अब्यापादधातु | या सत्तेसु मेत्ति...पे०... मेत्ताचेतोविमुत्तीति अयं अब्यापादधातु। “अविहिंसापटिसंयुत्तो तक्को...पे०... अयं वुच्चति अविहिंसाधातु। या सत्तेसु करुणा...पे०... करुणाचेतोविमुत्ती"ति अयं अविहिंसाधातु। इधापि वुत्तनयेनेव द्वे कथा वेदितब्बा । अपरापि तिस्सो धातुयोति अञापि सुञतटेन तिस्सो धातुयो । तासु "तत्थ कतमा कामधातु ? हेट्ठतो अवीचिनिरयं परियन्तं करित्वा"ति एवं वित्थारितो कामभवो कामधातु नाम । “हेतो ब्रह्मलोकं परियन्तं करित्वा आकासानञ्चायतनुपगे देवे परियन्तं करित्वा''ति एवं वित्थारिता पन रूपारूपभवा इतरा द्वे धातुयो। धातुया आगतवानम्हि हि भवेन परिच्छिन्दितब्बा । भवस्स आगतहाने धातुया परिच्छिन्दितब्बा। इध भवेन परिच्छेदो कथितो । रूपधातुआदीसु रूपारूपधातुयो रूपारूपभवायेव । निरोधधातुया निब्बानं कथितं । हीनादीसु हीना धातूति द्वादस अकुसलचित्तुष्पादा। अवसेसा तेभूमकधम्मा मज्झिमधातु। नव लोकुत्तरधम्मा पणीतधातु । कामतण्हाति पञ्चकामगुणिको रागो। रूपारूपभवेसु पन रागो झाननिकन्तिसस्सतदिट्ठिसहगतो रागो भववसेन पत्थना भवतण्हा। उच्छेददिट्ठिसहगतो रागो विभवतण्हा। अपिच ठपेत्वा पच्छिमं तण्हाद्वयं सेसतण्हा कामतण्हा नाम । यथाह "तत्थ कतमा भवतण्हा ? भवदिट्ठिसहगतो रागो सारागो चित्तस्स सारागो। अयं वुच्चति भवतण्हा | तत्थ कतमा विभवतण्हा ? उच्छेददिट्ठिसहगतो रागो सारागो चित्तस्स सारागो, अयं वुच्चति विभवतण्हा । अवसेसा तण्हा कामतण्हा'ति । पुन कामतण्हादीसु पञ्चकामगुणिको रागो कामतण्हा । रूपारूपभवेसु छन्दरागो इतरा द्वे तण्हा । अभिधम्मे पनेता “कामधातुपटिसंयुत्तो...पे०... अरूपधातुपटिसंयुत्तो"ति एवं वित्थारिता । इमिना वारेन किं दस्सेति ? सब्बेपि तेभूमका धम्मा रजनीयढेन तण्हावत्थुकाति सब्बतण्हा कामतण्हाय परियादियित्वा ततो नीहरित्वा इतरा द्वे तण्हा दस्सेति । रूपतण्हादीसु 154 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy