SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ (१०.३०४-३०४) दुकवण्णना १४९ विय पच्चत्थरणेन आमिसेन धम्मेन च पटिसन्थरणं । अभिधम्मपि वुत्तं “तत्थ कतमो पटिसन्थारो ? आमिसपटिसन्थारो च धम्मपटिसन्थारो च । इधेकच्चो पटिसन्थारको होति आमिसपटिसन्थारेन वा धम्मपटिसन्थारेन वा । अयं वुच्चति पटिसन्थारो"ति (ध० स० १३५१)। एत्थ च आमिसेन सङ्ग्रहो आमिसपटिसन्थारो नाम । तं करोन्तेन मातापितूनं भिक्खुगतिकस्स वेय्यावच्चकरस्स रो चोरानञ्च अग्गं अग्गहेत्वापि दातुं वट्टति । आमसित्वा दिन्ने हि राजानो च चोरा च अनत्थम्पि करोन्ति जीवितक्खयम्पि पापेन्ति, अनामसित्वा दिन्ने अत्तमना होन्ति । चोरनागवत्थुआदीनि चेत्थ वत्थूनि कथेतब्बानि । तानि समन्तपासादिकाय विनयट्ठकथायं (पाचि० अट्ठ० १८५-७) वित्थारितानि । सक्कच्चं उद्देसदानं पाळिवण्णना धम्मकथाकथनन्ति एवं धम्मेन सङ्गहो धम्मपटिसन्थारोनाम । अविहिंसाति करुणापि करुणापुब्बभागोपि । वुत्तम्पि चेतं- "तत्थ कतमा अविहिंसा? या सत्तेसु करुणा करुणायना करुणायितत्तं करुणाचेतोविमुत्ति, अयं वुच्चति अविहिंसा''ति । सोचेय्यन्ति मेत्ताय च मेत्तापुब्बभागस्स च वसेन सुचिभावो । वुत्तम्पि चेतं- "तत्थ कतमं सोचेय्यं ? या सत्तेसु मेत्ति मेत्तायना मेत्तायितत्तं मेत्ताचेतोविमुत्ति, इदं वुच्चति सोचेय्यन्ति । मुट्ठस्सच्चन्ति सतिविप्पवासो, यथाह "तत्थ कतमं मुट्ठस्सच्चं? या असति अननुस्सति अप्पटिस्सति अस्सरणता अधारणता पिलापनता सम्मुस्सनता, इदं वुच्चति मुट्ठस्सच्चं" (ध० स० १३५६)। असम्पजञन्ति, "तत्थ कतमं असम्पजलं? यं अजाणं अदस्सनं अविज्जालङ्गी मोहो अकुसलमूल"न्ति एवं वुत्ता अविज्जायेव । सति सतियेव । सम्पजनं आणं । इन्द्रियेसु अगुत्तद्वारताति “तत्थ कतमा इन्द्रियेसु अगुत्तद्वारता ? इधेकच्चो चक्खुना रूपं दिस्वा निमित्तग्गाही होती"तिआदिना (ध० स० १३५२) नयेन वित्थारितो इन्द्रियसंवरभेदो । भोजने अमत्त ताति “तत्थ कतमा भोजने अमत्तञ्जता ? इधेकच्चो अप्पटिसङ्खा अयोनिसो आहारं आहारेति दवाय मदाय मण्डनाय विभूसनाय । या तत्थ असन्तुट्टिता अमत्त ता अप्पटिसङ्खा भोजने'"ति एवं आगतो भोजने अमत्त भावो । अनन्तरदुको वुत्तप्पटिपक्खनयेन वेदितब्बो । पटिसङ्खानबलन्ति “तत्थ कतमं पटिसङ्खानबलं? या पञ्जा पजानना"ति एवं 149 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy