SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ (१०.३०४-३०४) दुकवण्णना १४७ समापत्तिकुसलताति “अत्थि सवितक्कसविचारा समापत्ति, अस्थि अवितक्कविचारमत्ता समापत्ति, अत्थि अवितक्कअविचारा समापत्ति । या तासं समापत्तीनं कुसलता पञ्जा पजानना''ति (ध० स० १३३८) एवं वुत्ता सह परिकम्मेन अप्पनापरिच्छेदजानना पञा। समापत्तिबुट्ठानकुसलताति “या ताहि समापत्तीहि वुट्ठानकुसलता पञ्जा पजानना''ति (ध० स० १३३९) एवं वुत्ता यथापरिच्छिन्नसमयवसेनेव समापत्तितो वुट्टानसमत्था "एत्तकं गते सूरिये उट्ठहिस्सामी"ति वुट्ठानकालपरिच्छेदका पञ्जा । धातुकुसलताति “अट्ठारस धातुयो चक्खुधातु...पे०... मनोविज्ञाणधातु । या तासं धातूनं कुसलता पञा पजानना''ति (ध० स० १३४०) एवं वुत्ता अट्ठारसन्नं धातूनं सभावपरिच्छेदका सवनधारणसम्मसनपटिवेधपा | मनसिकारकुसलताति “या तासं धातूनं मनसिकारकुसलता पञा पजानना''ति (ध० स० १३४१) एवं वुत्ता तासंयेव धातूनं सम्मसनपटिवेधपच्चवेक्खणपञ्जा। आयतनकुसलताति "द्वादसायतनानि चक्खायतनं...पे०... धम्मायतनं । या तेसं आयतनानं आयतनकुसलता पञा पजानना"ति (ध० स० १३४२) एवं वुत्ता द्वादसन्नं आयतनानं उग्गहमनसिकारपजानना पञा। अपिच धातकसलतापि उग्गहमनसिकारसवनसम्मसनपटिवेधपच्चवेक्खणेसु वत्तति मनसिकारकुसलतापि आयतनकुसलतापि । अयं पनेत्थ विसेसो, सवनउग्गहपच्चवेक्खणा लोकिया, पटिवेधो लोकुत्तरो, सम्मसनमनसिकारा लोकियलोकुत्तरमिस्सका। पटिच्चसमुप्पादकुसलताति "अविज्जापच्चया सङ्खारा...पे०... समुदयो होतीति या तत्थ पञा पजानना'ति (ध० स० १३४३) एवं वुत्ता द्वादसन्नं पच्चयाकारानं उग्गहादिवसेन पवत्ता पञ्जा। ___ठानकुसलताति “ये ये धम्मा येसं येसं धम्मानं हेतुपच्चया उप्पादाय तं तं ठानन्ति या तत्थ पञा पजानना'"ति (ध० स० १३४४) एवं वुत्ता “चक्खं वत्थु कत्वा रूपं आरम्मणं कत्वा उप्पन्नस्स चक्खुविआणस्स चक्खुरूपं (ध० स० अट्ठ० १३४४) ठानञ्चेव कारणञ्चा'"ति एवं ठानपरिच्छिन्दनसमत्था पञा। अट्ठानकुसलताति “ये ये धम्मा येसं येसं धम्मानं न हेतू न पच्चया उप्पादाय तं तं अट्ठानन्ति या तत्थ पञ्जा पजानना''ति (ध० स० १३४५) एवं वुत्ता “चक्युं वत्थु कत्वा रूपं आरम्मणं कत्वा सोतविाणादीनि नुप्पज्जन्ति, तस्मा तेसं चक्खुरूपं न ठानं न कारण"न्ति एवं अट्ठानपरिच्छिन्दनसमत्था पञा अपिच एतस्मिं दुके “कित्तावता पन, ' भन्ते, 147 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy