SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ (१०.३०४-३०४) दुकवण्णना महासम्मतस्स “महासम्मतो''ति नामं अहोसि, यथा मातापितरो “अयं तिस्सो नाम होतु, फुस्सो नाम होतू"ति एवं पुत्तस्स कित्तिमनामं करोन्ति, यथा वा "धम्मकथिको विनयधरो"ति गुणतो नाम आगच्छति, न एवं वेदनादीनं । वेदनादयो हि महापथवीआदयो विय अत्तनो नामं करोन्ताव उप्पज्जन्ति । तेसु उप्पन्नेसु तेसं नामं उप्पन्नमेव होति । न हि वेदनं उप्पन्नं “त्वं वेदना नाम होही"ति, कोचि भणति, न चस्सा येन केनचि कारणेन नामग्गहणकिच्चं अस्थि, यथा पथविया उप्पन्नाय "त्वं पथवी नाम होही"ति नामग्गहणकिच्चं नत्थि, चक्कवाळसिनेरुम्हि चन्दिमसूरियनक्खत्तेसु उप्पन्नेसु "त्वं चक्कवाळं नाम, त्वं नक्खत्तं नाम होही"ति नामग्गहणकिच्चं नत्थि, नामं उप्पन्नमेव होति, ओपपातिका पञत्ति निपतति, एवं वेदनाय उप्पन्नाय "त्वं वेदना नाम होही''ति नामग्गहणकिच्चं नत्थि, ताय उप्पन्नाय वेदनाति नाम उप्पन्नमेव होति । सादीसुपि एसेव नयो अतीतेपि हि वेदना वेदनायेव । सञआ। सङ्घारा। विज्ञाणं विज्ञाणमेव । अनागतेपि । पच्चुप्पन्नेपि। निब्बानं पन सदापि निब्बानमेवाति । नामनढेन नाम । नमनटेनापि चेत्थ चत्तारो खन्धा नामं । ते हि आरम्मणाभिमुखं नमन्ति । नामनढेन सबम्पि नामं। चत्तारो हि खन्धा आरम्मणे अचमनं नामन्ति, निब्बानं आरम्मणाधिपतिपच्चयताय अत्तनि अनवज्जधम्मे नामेति । रूपन्ति चत्तारो च महाभूता चतुन्नञ्च महाभूतानं उपादाय रूपं, तं सब्बम्पि रुप्पनटेन रूपं । तस्स वित्थारकथा विसुद्धिमग्गे वुत्तनयेनेव वेदितब्बा । ____ अविज्जाति दुक्खादीसु अाणं । अयम्पि वित्थारतो विसुद्धिमग्गे कथितायेव । भवतण्हाति भवपत्थना । यथाह "तत्थ कतमा भवतण्हा ? यो भवेसु भवच्छन्दो''तिआदि (ध० स० १३१९)। भवदिट्ठीति भवो वुच्चति सस्सतं, सस्सतवसेन उप्पज्जनकदिट्ठि । सा “तत्थ कतमा भवदिट्टि ? 'भविस्सति अत्ता च लोको चाति या एवरूपा दिट्ठि दिविगत"न्तिआदिना (ध० स० १३२०) नयेन अभिधम्मे वित्थारिता । विभवदिट्ठीति विभवो वुच्चति उच्छेदं, उच्छेदवसेन उप्पज्जनकदिट्ठि। सापि “तत्थ कतमा विभवदिट्टि ? 'न भविस्सति अत्ता च लोको चाति (ध० स० २८५)। या एवरूपा दिट्ठि दिद्विगत'"न्तिआदेिना (ध० स० १३२१) नयेन तत्थेव वित्थारिता । 145 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy