SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ (८.२५०-२५२) पापमित्तताय छआदीनवादिवण्णना ११७ २५०. क्व नच्चन्ति “कस्मिं ठाने नटनाटकादिनच्चं अत्थी"ति पुच्छित्वा यस्मिं गामे वा निगमे वा तं अत्थि, तत्थ गन्तब् होति, तस्स "स्वे नच्चदस्सनं गमिस्सामी"ति अज्ज वत्थगन्धमालादीनि पटियादेन्तस्सेव सकलदिवसम्पि कम्मच्छेदो होति, नच्चदस्सनेन एकाहम्पि द्वीहम्पि तीहम्पि तत्थेव होति, अथ वुट्ठिसम्पत्तियादीनि लभित्वापि वप्पादिकाले वप्पादीनि अकरोन्तस्स अनुप्पन्ना भोगा नुप्पज्जन्ति, तस्स बहि गतभावं ञत्वा अनारक्खे गेहे चोरा यं इच्छन्ति, तं करोन्ति, तेनस्स उप्पन्नापि भोगा विनस्सन्ति। क्व गीतन्तिआदीसुपि एसेव नयो । तेसं नानाकरणं ब्रह्मजाले वुत्तमेव । .२५१. जयं वेरन्ति “जितं मया"ति परिसमज्झे परस्स साटकं वा वेठनं वा गण्हाति, सो “परिसमज्झे मे अवमानं करोसि, होतु, सिक्खापेस्सामि न"न्ति तत्थ वेरं बन्धति, एवं जिनन्तो सयं वेरं पसवति । जिनोति अञ्जेन जितो समानो यं तेन तस्स वेठनं वा साटको वा अझं वा पन हिरञ्जसुवण्णादिवित्तं गहितं, तं अनुसोचति "अहोसि वत मे, तं तं वत मे नत्थी"ति तप्पच्चया सोचति । एवं सो जिनो वित्तं अनुसोचति । सभागतस्स वचनं न रूहतीति विनिच्छयट्ठाने सक्खिपुट्ठस्स सतो वचनं न रूहति, न पतिढाति, "अयं अक्खसोण्डो जूतकरो, मा तस्स वचनं गण्हित्था"ति वत्तारो भवन्ति । मित्तामच्चानं परिभूतो होतीति तहि मितामच्चा एवं वदन्ति- “सम्म, त्वम्पि नाम कुलपुत्तो जूतकरो छिन्नभिन्नको हुत्वा विचरसि, न ते इदं जातिगोत्तानं अनुरूपं, इतो पट्ठाय मा एवं करेय्यासी''ति । सो एवं वुत्तोपि तेसं वचनं न करोति । ततो तेन सद्धिं एकतो न तिट्ठन्ति न निसीदन्ति । तस्स कारणा सक्खिपुट्ठापि न कथेन्ति । एवं मित्तामच्चानं परिभूतो होति । ___ आवाहविवाहकानन्ति आवाहका नाम ये तस्स घरतो दारिकं गहेतुकामा। विवाहका नाम ये तस्स गेहे दारिकं दातुकामा । अपत्थितो होतीति अनिच्छितो होति। नालं दारभरणायाति दारभरणाय न समत्थो । एतस्स गेहे दारिका दिन्नापि एतस्स गेहतो आगतापि अम्हेहि एव पोसितब्बा भविस्सतियेव । पापमित्तताय छआदीनवादिवण्णना २५२. धुत्ताति अक्खधुत्ता। सोण्डाति इत्थिसोण्डा भत्तसोण्डा पूवसोण्डा मूलकसोण्डा | पिपासाति पानसोण्डा । नेकतिकाति पतिरूपकेन वञ्चनका। वञ्चनिकाति 117 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy