SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ११४ दीघनिकाये पाथिकवग्गट्ठकथा (८.२४४-२४६) छदिसादिवण्णना २४४. यथा कथं पन, भन्तेति सो किर तं भगवतो वचनं सुत्वाव चिन्तेसि “या किर मम पितरा छ दिसा नमस्सितब्बा"ति वुत्ता, न किर ता एता, अञा किर अरियसावकेन छ दिसा नमस्सितब्बा । हन्दाहं अरियसावकेन नमस्सितब्बा दिसायेव पुच्छित्वा नमस्सामीति । सो ता पुच्छन्तो यथा कथं पन, भन्तेतिआदिमाह । तत्थ यथाति निपातमत्तं । कथं पनाति इदमेव पुच्छापदं । कम्मकिलेसाति तेहि कम्मेहि सत्ता किलिस्सन्ति, तस्मा कम्मकिलेसाति वुच्चन्ति । ठानेहीति कारणेहि। अपायमुखानीति विनासमुखानि । सोति सो सोतापन्नो अरियसावको । चुद्दस पापकापगतोति एतेहि चुद्दसहि पापकेहि लामकेहि अपगतो। छद्दिसापटिछादीति छ दिसा पटिच्छादेन्तो । उभोलोकविजयायाति उभिन्नं इधलोकपरलोकानं विजिननत्थाय । अयञ्चेव लोको आरद्धो होतीति एवरूपस्स हि इध लोके पञ्च वेरानि न होन्ति, तेनस्स अयञ्चेव लोको आरद्धो होति परितोसितो चेव निष्पादितो च । परलोकेपि पञ्च वेरानि न होन्ति, तेनस्स परो च लोको आराधितो होति । तस्मा सो कायस्स भेदा परम्मरणा सुगतिं सग्गं लोकं उपपज्जति । २४५. इति भगवा सङ्केपेन मातिकं ठपेत्वा इदानि तमेव वित्थारेन्तो कतमस्स चत्तारो कम्मकिलेसातिआदिमाह। कम्मकिलेसोति कम्मञ्च तं किलेससम्पयुत्तत्ता किलेसो चाति कम्मकिलेसो। सकिलेसोयेव हि पाणं हनति, निक्किलेसो न हनति, तस्मा पाणातिपातो "कम्मकिलेसो"ति वुत्तो। अदिनादानादीसुपि एसेव नयो। अथापरन्ति अपरम्प एतदत्थपरिदीपकमेव गाथाबन्धं अवोचाति अत्थो । चतुठानादिवण्णना २४६. पापकम्मं करोतीति इदं भगवा यस्मा कारके दस्सिते अकारको पाकटो होति, तस्मा “पापकम्मं न करोती"ति मातिकं ठपेत्वापि देसनाकुसलताय पठमतरं कारकं दस्सेन्तो आह । तत्थ छन्दागतिं गच्छन्तोति छन्देन पेमेन अगतिं गच्छन्तो अकत्तब्धं करोन्तो । परपदेसुपि एसेव नयो । तत्थ यो "अयं मे मित्तो वा सम्भत्तो वा सन्दिट्ठो वा आतको वा लजं वा पन मे देती''ति छन्दवसेन अस्सामिकं सामिकं करोति, अयं छन्दागतिं गच्छन्तो पापकम्मं करोति नाम । यो “अयं मे वेरी''ति पकतिवेरवसेन 114 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy