SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ १०२ दीघनिकाये पाथिकवग्गट्ठकथा (७.२१५-२१६) समणारहानीति समणानं अनुरूपानि चीवरादीनि । समणगानीति समणानं कोट्ठासभूता चतस्सो परिसा। समणूपभोगानीति समणानं उपभोगपरिक्खारा । समणानुच्छविकानीति तेसंयेव अधिवचनं । इध पन कम्मं नाम दीघरत्तं सक्कच्चं सिप्पादिवाचनं । कम्मसरिक्खकं नाम यो एवं सक्कच्चं सिप्पं अवाचेन्तो अन्तेवासिके उक्कुटिकासनजङ्घपेसनिकादीहि किलमेति, तस्स जङ्घमंसं लिखित्वा पातितं विय होति । तथागतस्स पन सक्कच्चं वाचितभावं सदेवको लोको इमिना कारणेन जानातूति अनुपुब्बउग्गतवट्टितं एणिजङ्गलक्खणं निब्बत्तति । लक्खणं नाम इदमेव लक्खणं । अनुच्छविकलाभिता आनिसंसो। २१५. यदूपघातायाति यं सिप्पं कस्सचि उपघाताय न होति । किलिस्सतीति किलमिस्सति । सुखुमत्तचोत्थताति सुखुमत्तचेन परियोनद्धा । किं पन अञ्जन कम्मेन अझं लक्खणं निब्बत्ततीति ? न निब्बत्तति । यं पन निब्बत्तति, तं अनुब्यञ्जनं होति, तस्मा इध वुत्तं । सुखुमच्छविलक्खणवण्णना २१६. समणं वाति समितपापटेन समणं । ब्राह्मणं वाति बाहितपापढेन ब्राह्मणं । महापञोतिआदीसु महापञ्जादीहि समन्नागतो होतीति अत्थो । तत्रिदं महापञ्जादीनं नानत्तं । तत्थ कतमा महापञा? महन्ते सीलक्खन्धे परिग्गण्हातीति महापञ्जा, महन्ते समाधिक्खन्धे पञाक्खन्धे विमुत्तिक्खन्धे विमुत्तित्राणदस्सनक्खन्धे परिग्गण्हातीति महापञ । महन्तानि ठानाठानानि महन्ता विहारसमापत्तियो महन्तानि अरियसच्चानि महन्ते सतिपट्ठाने सम्मप्पधाने इद्धिपादे महन्तानि इन्द्रियानि बलानि महन्ते बोज्झङ्गे महन्ते अरियमग्गे महन्तानि सामञफलानि महन्ता अभिजायो महन्तं परमत्थं निब्बानं परिग्गण्हातीति महापा। कतमा पुथुपा ? पुथुनानाखन्धेसु आणं पवत्ततीति पुथुपा। पुथुनानाधातूसु 102 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy