SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ १०० दीघनिकाये पाथिकवग्गट्ठकथा (७.२११-२११) उभोहि सदिसोपि सुसङ्गहोयेव । भिक्खूसु दुस्सीलो दुस्सङ्गहो होति । न हि सक्का तेन सद्धिं एकपरिभोगो कातुं, तथा अकरियमाने च कुज्झति । सीलवा सुसङ्गहो होति । सीलवा हि अदीयमानेपि अकरियमानेपि न कुज्झति । अझं अत्तना सद्धिं परिभोगं अकरोन्तम्पि न पापकेन चित्तेन पस्सति । परिभोगोपि तेन सद्धिं सुकरो होति । तस्मा एवरूपं पुग्गलं एवं समानत्तताय सङ्गहेसि । सुसङ्गहितास्स होन्तीति सुसङ्गहिता अस्स होन्ति । देतु वा मा वा देतु, करोतु वा मा वा करोतु, सुसङ्गहिताव होन्ति, न भिज्जन्ति । “यदास्स दातब्बं होति, तदा देति । इदानि मञ्झे नत्थि, तेन न देति । किं मयं ददमानमेव उपट्ठहाम ? अदेन्तं अकरोन्तं न उपट्ठहामा"ति एवं चिन्तेन्ति । इध कम्मं नाम दीघरतं कतं दानादिसङ्गहकम्मं । कम्मसरिक्खकं नाम यो एवं असङ्गाहको होति, सो इमिना कारणेनस्स असङ्गाहकभावं जनो जानातूति थद्धहत्थपादो चेव होति, विसमट्टितावयवलक्खणो च । तथागतस्स पन दीघरत्तं सङ्गाहकभावं सदेवको लोको इमिना कारणेन जानातूति इमानि द्वे लक्खणानि निब्बत्तन्ति । लक्खणं नाम इदमेव लक्खणद्वयं । सुसङ्गहितपरिजनता आनिसंसो। २११. करियाति करित्वा । चरियाति चरित्वा । अनवमतेनाति अनवातेन । "अनपमोदेना''तिपि पाठो, न अप्पमोदेन, न दीनेन न गब्भितेनाति अत्थो । चवियाति चवित्वा । अतिरुचिर सुवग्गु दस्सनेय्यन्ति अतिरुचिरञ्च सुपासादिकं सुवग्गु च सुटु छेकं दस्सनेय्यञ्च दट्टब्बयुत्तं । सुसु कुमारोति सुट्ठ सुकुमारो । परिजनस्सवोति परिजनो अस्सवो वचनकरो। विधेय्योति कत्तब्बाकत्तब्बेसु यथारुचि विधातब्बो । महिमन्ति महिं इमं । पियवदू हितसुखतं जिगीसमानोति पियवदो हुत्वा हितञ्च सुखञ्च परियेसमानो। वचनपटिकरस्सा भिष्पसनाति वचनपटिकरा अस्स अभिप्पसन्ना । धम्मानुधम्मन्ति धम्मञ्च अनुधम्मञ्च । 100 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy