SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये पाथिकवग्गट्ठकथा जीवितं पियं, एवं परेसम्पीति ञत्वा परं मारणतो पटिविरतो अहोसि । सुचरितेनाति सुचिणेन । सग्गमगमाति सग्गं गतो । ९८ चविय पुनरिधागतोति चवित्वा पुन इधागतो । दीघपासहिकोति दीघपण्हिको । ब्रह्माव जूति ब्रह्मा विय सुट्टु उजु । सुभुजोति सुन्दरभुजो । सुसूति महल्लककालेपि तरुणरूपो । सुसण्ठानसम्पन्नो । मुदुतलुनङ्गुलियस्साति मुदू च तलुना च अङ्गुलियो अस्स । तीभीति तीहि । पुरिसवरग्गलक्खणेहीति पुरिसवरस्स अग्गलक्खणेहि । चिरयपनायाति चिरं यापनाय, दीघायुकभावाय । ( ७.२०८ - २०८ ) चिरं यपेतीति चिरं यापेति । चिरतरं पब्बजति यदि ततोति ततो चिरतरं यापेति, यदि पब्बजतीति अत्थो । यापयति च वसिद्धिभावनायाति वसिप्पत्तो हुत्वा इद्धिभावनाय यापेति । सत्तुस्तदतालक्खणवण्णना २०८. रसितानन्ति रससम्पन्नानं । “खादनीयान "न्तिआदीसु खादनीयानि नाम पिट्ठखज्जकादीनि । भोजनीयानीति पञ्च भोजनानि । सायनीयानीति सायितब्बानि सप्पिनवनीतादीनि । लेहनीयानीति निल्लेहितब्बानि पिट्ठपायासादीनि । पानानीति अट्ठ पानकानि । इध कम्मं नाम कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि दिन्नं इदं पणीतभोजनदानं । कम्मसरिक्खकं नाम लूखभोजने कुच्छिगते लोहितं सुस्सति, मंसं मिलायति । तस्मा लूखदायका सत्ता इमिना कारणेन नेसं लूखभोजनस्स दिन्नभावं जनो जानातूति अप्पमंसा अप्पलोहिता मनुस्सपेता विय दुल्लभन्नपाना भवन्ति । पणीतभोजने पन कुच्छिगते मंसलोहितं वड्ढति, परिपुण्णकाया पासादिका अभिरूपदस्सना होन्ति । तस्मा तथागतस्स दीघरतं पणीतभोजनदायकत्तं सदेवको लोको इमिना कारणेन जानातूति सत्तुस्सदमहापुरिसलक्खणं निब्बत्तति । लक्खणं नाम सत्तुस्सदलक्खणमेव । पणीतलाभिता आनिसंसो । Jain Education International 98 For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy