SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ९० दीघनिकाये पाथिकवग्गट्ठकथा (६.१९२-१९६) १९२. तत्राति तेसु समणब्राह्मणेसु । अत्थि नु खो इदं आवुसो बुच्चतीति, आवुसो, यं तुम्हेहि सस्सतो अत्ता च लोको चाति वुच्चति, इदमस्थि नु खो उदाहु नत्थीति एवमहं ते प्रच्छामीति अथो ) ग्रञ्च छो के माति ए एन ने बटोर मनं मोघमञ"न्ति वदन्ति, तं तेसं नानुजानामि । पञत्तियाति दिट्ठिपञत्तिया। समसमन्ति समेन जाणेन समं। यदिदं अधिपञत्तीति या अयं अधिपत्ति नाम । एत्थ अहमेव भिय्यो उत्तरितरो न मया समो अस्थि । तत्थ यञ्च वुत्तं "पत्तियाति यञ्च अधिपञत्ती"ति उभयमेतं अत्थतो एकं । भेदतो हि पञत्ति अधिपञ्जत्तीति द्वयं होति । तत्थ पञत्ति नाम दिट्ठिपञत्ति। अधिपत्ति नाम खन्धपत्ति धातुपञत्ति आयतनपञत्ति इन्द्रियपत्ति सच्चपञत्ति पुग्गलपञ्ञत्तीति एवं वुत्ता छ पञ्जत्तियो । इध पन पत्तियाति एत्थापि पञत्ति चेव अधिपञत्ति च अधिप्पेता, अधिपञत्तीति एत्थापि । भगवा हि पत्तियापि अनुत्तरो, अधिपञ्जत्तियापि अनुत्तरो। तेनाह -- “अहमेव तत्थ भिय्यो यदिदं अधिपञत्ती"ति । १९६. पहानायाति पजहनत्थं | समतिक्कमायाति तस्सेव वेवचनं । देसिताति कथिता । पअत्ताति ठपिता। सतिपट्ठानभावनाय हि घनविनिब्भोगं कत्वा सब्बधम्मेसु याथावतो दिढेसु "सुद्धसङ्खारपुञ्जोयं नयिध सत्तूपलब्भती''ति सन्निट्ठानतो सब्बदिट्ठिनिस्सयानं पहानं होतीति । तेन वुत्तं । दिट्ठिनिस्सयानं पहानाय समतिक्कमाय एवं मया इमे चत्तारो सतिपट्ठाना देसिता पञत्ता''ति । सेसं सब्बत्थ उत्तानत्थमेवाति । सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय पासादिकसुत्तवण्णना निहिता। 90 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009981
Book TitlePathikvaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages326
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy