SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ७४ दीघनिकाये महावग्गट्ठकथा (२.९५-९५) तित्थवासादिवण्णना तित्थवासोति पुनप्पुनं गरूनं सन्तिके उग्गहणसवनपरिपुच्छनधारणानि वुच्चन्ति । सो थेरस्स अतिविय परिसुद्धो, तेनापिस्सायं गम्भीरोपि पटिच्चसमुप्पादो उत्तानको विय उपट्टासि । सोतापन्नानञ्च नाम पच्चयाकारो उत्तानकोव हुत्वा उपट्टाति, अयञ्च आयस्मा सोतापन्नो। बहुस्सुतानञ्च चतुहत्थे ओवरके पदीपे जलमाने मञ्चपीठं विय नामरूपपरिच्छेदो पाकटो होति, अयञ्च आयस्मा बहुस्सुतानं अग्गो होति, बाहुसच्चानुभावेनपिस्स गम्भीरोपि पच्चयाकारो उत्तानको विय उपट्टासि । पटिच्चसमुप्पादगम्भीरता तत्थ अत्थगम्भीरताय, धम्मगम्भीरताय, देसनागम्भीरताय, पटिवेधगम्भीरतायाति चतूहि आकारेहि पटिच्चसमुप्पादो गम्भीरो नाम | तत्थ जरामरणस्स जातिपच्चयसम्भूतसमुदागतठ्ठो गम्भीरो...पे०... सङ्खारानं अविज्जापच्चयसम्भूतसमुदागतट्ठो गम्भीरोति अयं अत्थगम्भीरता। अविज्जाय सङ्घारानं पच्चयट्ठो गम्भीरो...पे०... जातिया जरामरणस्स पच्चयट्ठो गम्भीरोति अयं धम्मगम्भीरता। कत्थचि सुत्ते पटिच्चसमुप्पादो अनुलोमतो देसियति, कत्थचि पटिलोमतो, कत्थचि अनुलोमपटिलोमतो, कत्थचि मज्झतो पट्ठाय अनुलोमतो वा पटिलोमतो वा अनुलोमपटिलोमतो वा, कत्थचि तिसन्धि चतुसङ्ग्रेपो, कत्थचि द्विसन्धि तिसङ्केपो, कत्थचि एकसन्धि द्विस पोति अयं देसनागम्भीरता। अविज्जाय पन अञ्जाणअदस्सनसच्चापटिवेधट्ठो गम्भीरो, सङ्घारानं अभिसङ्खरणायूहनसरागविरागट्ठो, विज्ञाणस्स सुझतअब्यापारअसङ्कन्तिपटिसन्धिपातुभावट्ठो, नामरूपस्स एकुप्पादविनिब्भोगाविनिब्भोगनमनरुप्पनट्ठो, सळायतनस्स अधिपतिलोकद्वारक्खेत्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy