SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ७२ दीघनिकाये महावग्गट्ठकथा (२.९५-९५) मं थेरस्स सन्तिकं पाहेसुं । थेरो पन एकवचनेनेव दस्सेसि । थेरो, भन्ते, तुम्हाकं सासने वल्लभो मजेति । आम राजकुमार, वल्लभो एस भिक्खु मव्हं सासनेति । भन्ते, बुद्धानं सासने किं कत्वा वल्लभो होतीति ? दानं दत्वा सीलं समादियित्वा उपोसथकम्मं कत्वा कुमाराति । भगवा, अहं थेरो विय बुद्धसासने वल्लभो होतुकामो, तेमासं मे वस्सावासं अधिवासेथाति । भगवा – “अस्थि नु खो तत्थ गतेन अत्थो"ति ओलोकेत्वा अस्थीति दिस्वा “सुझागारे, खो राजकुमार तथागता अभिरमन्ती''ति आह । कुमारो “अातं भगवा, अज्ञातं सुगता''ति वत्वा “अहं, भन्ते, पुरिमतरं गन्त्वा विहारं कारेमि, मया पेसिते भिक्खुसतसहस्सेन सद्धिं आगच्छथा''ति पटिनं गहेत्वा पितुसन्तिकं गन्त्वा “दिन्ना मे, देव, भगवता पटिञा, मया पहिते भगवन्तं पेसेय्याथा'ति पितरं वन्दित्वा निक्खमित्वा योजने योजने विहारं कारेत्वा वीसयोजनसतं अद्धानं गन्त्वा अत्तनो नगरे विहारट्ठानं विचिनन्तो सोभनं नाम कुटुम्बिकस्स उय्यानं दिस्वा सतसहस्सेन किणित्वा सतसहस्सं विस्सज्जेत्वा विहारं कारेसि । तत्थ भगवतो गन्धकुटिं सेसभिक्खूनञ्च रत्तिट्ठानदिवाट्ठानत्थाय कुटिलेणमण्डपे कारापेत्वा पाकारपरिक्खेपे कत्वा द्वारकोटकञ्च निट्ठपेत्वा पितुसन्तिकं पेसेसि - “निट्टितं मय्हं किच्चं, सत्थारं पहिणथा''ति । राजा भगवन्तं भोजेत्वा - "भगवा, सुमनस्स किच्चं निहितं, तुम्हाकं गमनं पच्चासीसती"ति आह । भगवा सतसहस्सभिक्खुपरिवारो योजने योजने विहारेसु वसमानो अगमासि । कुमारो “सत्था आगतो''ति सुत्वा योजनं पच्चुग्गन्त्वा मालादीहि पूजयमानो विहारं पवेसेत्वा - "सतसहस्सेन मे कीतं, सतसहस्सेन मापितं । सोभनं नाम उय्यानं, पटिग्गण्ह महामुनी'ति ।। विहारं निय्यातेसि । सो वस्सूपनायिकदिवसे दानं दत्वा अत्तनो पुत्तदारे च अमच्चे च पक्कोसापेत्वा आह - “अयं सत्था अम्हाकं सन्तिकं दूरतो आगतो, बुद्धा च नाम धम्मगरुनो न आमिसगरुका। तस्मा अहं तेमासं द्वे साटके निवासेत्वा दस सीलानि समादियित्वा इधेव वसिस्सामि, तुम्हे खीणासवसतसहस्सस्स इमिनाव नीहारेन तेमासं दानं ददेय्याथा''ति । सो सुमनत्थेरस्स वसनट्ठानसभागेयेव ठाने वसन्तो यं थेरो भगवतो वत्तं करोति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy