SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ (२.९५--९५) निदानवण्णना वज्जेत्वा दक्खिणजाणुमण्डलस्स अभिमुखट्ठाने छब्बण्णानं बुद्धरस्मीनं अन्तो पविसित्वा पसन्नलाखारसं विगाहन्तो विय सुवण्णपटं पारुपन्तो विय रत्तुप्पलमालावितानमज्झं पविसन्तो विय च धम्मभण्डागारिको आयस्मा आनन्दो निसीदि । तेन वुत्तं – “एकमन्तं निसीदी''ति । काय पन वेलाय, केन कारणेन अयमायस्मा भगवन्तं उपसङ्कमन्तोति ? सायन्हवेलायं पच्चयाकारपञ्हपुच्छनकारणेन । तं दिवसं किरायमायस्मा कुलसङ्गहत्थाय घरद्वारे घरद्वारे सहस्सभण्डिकं निक्खिपन्तो विय कम्मासधम्मगामं पिण्डाय चरित्वा पिण्डपातपटिक्कन्तो सत्थु वत्तं दस्सेत्वा सत्थरि गन्धकुटिं पविढे सत्थारं वन्दित्वा अत्तनो दिवाहानं गन्त्वा अन्तेवासिकेसु वत्तं दस्सेत्वा पटिक्कन्तेसु दिवाट्टानं पटिसम्मज्जित्वा चम्मक्वण्डं पञपेत्वा उदकतुम्बतो उदकं गहेत्वा उदकेन हत्थपादे सीतले कत्वा पल्लङ्घ आभुजित्वा निसिन्नो सोतापत्तिफलसमापत्तिं समापज्जि। अथ परिच्छिन्नकालवसेन समापतितो उट्ठाय पच्चयाकारे आणं ओतारेसि। सो- “अविज्जापच्चया सङ्घारा''तिआदितो पट्ठाय अन्तं, अन्ततो पट्ठाय आदि, उभयन्ततो पट्ठाय मज्झं, मज्झतो पट्ठाय उभो अन्ते पापेन्तो तिक्खत्तुं द्वादसपदं पच्चयाकारं सम्मसि । तस्सेवं सम्मसन्तस्स पच्चयाकारो विभूतो हुत्वा उत्तानकुत्तानको विय उपट्ठासि । ततो चिन्तेसि- "अयं पच्चयाकारो सब्बबुद्धेहि - 'गम्भीरो चेव गम्भीरावभासो चाति कथितो, मय्हं खो पन पदेसाणे ठितस्स सावकस्स सतो उत्तानो विभूतो पाकटो हुत्वा उपट्ठाति, महंयेव नु खो एस उत्तानको हुत्वा उपट्टाति, उदाहु अझेसम्पी''ति ? अथस्स एतदहोसि - "हन्दाहं इमं पऽहं गहेत्वा भगवन्तं पुच्छामि, अद्धा मे भगवा इमं अथुप्पत्तिं कत्वा सालिन्दं सिनेरु उक्खिपन्तो विय एकं सुत्तन्तकथं कथेत्वा दस्सेस्सति । बुद्धानहि विनयपत्तिं, भुम्मन्तरं, पच्चयाकारं, समयन्तरन्ति इमानि चत्तारि ठानानि पत्वा गज्जितं महन्तं होति, आणं अनुपविसति, बुद्धञाणस्स महन्तभावो पञ्जायति, देसना गम्भीरा होति तिलक्खणब्भाहता सुञतपटिसंयुत्ता''ति । सो किञ्चापि पकतियाव एकदिवसे सतवारम्पि सहस्सवारम्पि भगवन्तं उपसङ्कमन्तो न अहेतुअकारणेन उपसङ्कमति, तं दिवसं पन इमं पहं गहेत्वा - “इमं बुद्धगन्धहत्थिं आपज्ज आणकोञ्चनादं सोस्सामि, बुद्धसीहं आपज्ज आणसीहनादं सोस्सामि, बुद्धसिन्धवं आपज्ज आणपदविक्कम पस्सिस्सामी''ति चिन्तेत्वा दिवाठाना उट्ठाय चम्मक्खण्डं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy