SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ (१.७७-७७) अग्गसावकयुगवण्णना ५७ भिक्खवोतिआदिमाह । ते तावदेव भण्डू कासायवसना अट्ठहि भिक्खुपरिक्खारेहि सरीरपटिमुक्केहेव वस्ससतिकत्थेरा विय भगवन्तं नमस्समानाव निसीदिंसु । सन्दस्सेसीतिआदीसु इधलोकत्थं सन्दस्सेसि, परलोकत्थं सन्दस्सेसि । इधलोकत्थं दस्सेन्तो अनिच्चन्ति दस्सेसि, दुक्खन्ति दस्सेसि, अनत्ताति दस्सेसि, खन्धे दस्सेसि, धातुयो दस्सेसि, आयतनानि दस्सेसि, पटिच्चसमुप्पादं दस्सेसि, रूपक्खन्धस्स उदयं दस्सेन्तो पञ्च लक्खणानि दस्सेसि, तथा वेदनाक्खन्धादीनं, तथा वयं दस्सेन्तोपि उदयब्बयवसेन पञासलक्खणानि दस्सेसि, परलोकत्थं दस्सेन्तो निरयं दस्सेसि, तिरच्छानयोनिं, पेत्तिविसयं, असुरकायं, तिण्णं कुसलानं विपाकं, छन्नं देवलोकानं, नवन्नं ब्रह्मलोकानं सम्पत्तिं दस्सेसि । समादपेसीति चतुपारिसुद्धिसीलतेरसधुतङ्गदसकथावत्थुआदिके कल्याणधम्मे गण्हापेसि। समुत्तेजेसीति सुट्ठ उत्तेजेसि, अब्भुस्साहेसि । इधलोकत्थञ्चेव परलोकत्थञ्च तासेत्वा तासेत्वा अधिगतं विय कत्वा कथेसि । द्वत्तिंसकम्मकारणपञ्चवीसतिमहाभयप्पभेदहि इधलोकत्थं बुद्धे भगवति तासेत्वा तासेत्वा कथयन्ते पच्छाबाहं, गाळहबन्धनं बन्धित्वा चातुमहापथे पहारसतेन ताळेत्वा दक्खिणद्वारेन निय्यमानो विय आघातनभण्डिकाय ठपितसीसो विय सूले उत्तासितो विय मत्तहत्थिना मद्दियमानो विय च संविग्गो होति । परलोकत्थञ्च कथयन्ते निरयादीसु निब्बत्तो विय देवलोकसम्पत्तिं अनुभवमानो विय च होति। सम्पहंसेसीति पटिलद्धगुणेन चोदेसि, महानिसंसं कत्वा कथेसीति अत्थो । सकारानं आदीनवन्ति हेट्ठा पठममग्गाधिगमत्थं कामानं आदीनवं कथेसि, इध पन उपरिमग्गाधिगमत्थं - “अनिच्चा, भिक्खवे, सङ्घारा अर्द्धवा अनस्सासिका, यावञ्चिदं, भिक्खवे, अलमेव सब्बसङ्खारेसु निब्बिन्दितुं अलं विरज्जितुं अलं विमुच्चितु"न्तिआदिना (अ० नि० २.७.६६; सं० नि० १.२.१३४) नयेन सङ्घारानं आदीनवञ्च लामकभावञ्च तप्पच्चयञ्च किलमथं पकासेसि । यथा च तत्थ नेक्खम्मे, एवमिध – “सन्तमिदं, भिक्खवे, निब्बानं नाम पणीतं ताणं लेण''न्तिआदिना नयेन निब्बाने आनिसंसं पकासेसि । 7 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy