SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ (१.३५-३५) द्वत्तिंसमहापुरिसलक्खणवण्णना ३ आयतपण्हीति दीघपण्हि, परिपुण्णपण्हीति अत्थो । यथा हि अञ्जेसं अग्गपादो दीघो होति, पण्हिमत्थके जङ्घा पतिठ्ठाति, पण्हिं तच्छेत्वा ठपिता विय होति, न एवं महापुरिसस्स । महापुरिसस्स पन चतूसु कोट्ठासेसु द्वे कोट्ठासा अग्गपादो होति, ततिये कोट्ठासे जङ्घा पतिठ्ठाति, चतुत्थकोट्ठासे आरग्गेन वट्टेत्वा ठपिता विय रत्तकम्बलगेण्डुकसदिसा पण्हि होति । दीघङ्गुलीति यथा अञ्ओसं काचि अङ्गुलियो दीघा होन्ति, काचि रस्सा, न एवं महापुरिसस्स । महापुरिसस्स पन मक्कटस्सेव दीघा हत्थपादङ्गुलियो मूले थूला, अनुपुब्बेन गन्त्वा अग्गे तनुका, निय्यासतेलेन महित्वा वट्टितहरितालवट्टिसदिसा होन्ति । तेन वुत्तं - “दीघङ्गुली''ति । मुदुतलुनहत्थपादोति सप्पिमण्डे ओसारेत्वा ठपितं सतवारविहतकप्पासपटलं विय मुदु । यथा च इदानि जातमत्तस्स, एवं वुड्डकालेपि मुदुतलुनायेव भविस्सन्ति, मुदुतना हत्थपादा एतस्साति मुदुतलुनहत्थपादो । जालहत्थपादोति न चम्मेन पटिबद्धअङ्गुलन्तरो | एदिसो हि फणहत्थको पुरिसदोसेन उपहतो पब्बज्जं न पटिलभति । महापुरिसस्स पन चतस्सो हत्थङ्गुलियो पञ्चपि पादङ्गुलियो एकप्पमाणा होन्ति, तासं एकप्पमाणताय यवलक्खणं अञमचं पटिविज्झित्वा तिठ्ठति । अथस्स हत्थपादा कुसलेन वड्डकिना योजितजालवातपानसदिसा होन्ति । तेन वुत्तं - "जालहत्थपादो''ति । उद्धं पतिट्ठितगोप्फकत्ता उस्सङ्खा पादा अस्साति उस्सङ्खपादो। अञसहि पिट्ठिपादे गोप्फका होन्ति, तेन तेसं पादा आणिबद्धा विय बद्धा होन्ति, न यथासुखं परिवन्ति, गच्छन्तानं पादतलानिपि न दिस्सन्ति । महापुरिसस्स पन आरुहित्वा उपरि गोप्फका पतिट्ठहन्ति, तेनस्स नाभितो पट्टाय उपरिमकायो नावाय ठपितसुवण्णपटिमा विय निच्चलो होति, अधोकायोव इञ्जति, सुखेन पादा परिवन्ति, पुरतोपि पच्छतोपि उभयपस्सेसुपि ठत्वा पस्सन्तानं पादतलानि पञ्जायन्ति, न हत्थीनं विय पच्छतोयेव । एणिजोति एणिमिगसदिसजङ्घो मंसुस्सदेन परिपुण्णजङ्घो, न एकतो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy