SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ २८ दीघनिकाये महावग्गट्ठकथा इतरानि द्वे पदानि एतस्सेव वेवचनानि । अयमन्तिमा जाति, नत्थि दानि पुनब्भवोति पदद्वयेन इमस्मिं अत्तभावे पत्तब्बं अरहत्तं ब्याकासि । एत्थ च समेहि पादेहि पथविया पतिट्ठानं चतुरिद्धिपादपटिलाभस्स पुब्बनिमित्तं, उत्तराभिमुखभावो महाजनं अज्झोत्थरित्वा अभिभवित्वा गमनस्स पुब्बनिमित्तं, सत्तपदगमनं सत्तबोज्झङ्गरतनपटिलाभस्स पुब्बनिमित्तं, दिब्बसेतच्छत्तधारणं विमुत्तिवरछत्तपटिलाभस्स पुब्बनिमित्तं पञ्चराजककुधभण्डानं पटिलाभो पञ्चहि विमुत्तीहि विमुच्चनस्स पुब्बनिमित्तं, सब्बदिसानुविलोकनं अनावरणञाणपटिलाभस्स पुब्बनिमित्तं, आसभिवाचाभासनं अप्पटिवत्तियधम्मचक्कप्पवत्तनस्स पुब्बनिमित्तं, “अयमन्तिमा जाती "ति सीहनादो अनुपादिसेसाय निब्बानधातुया परिनिब्बानस्स पुब्बनिमित्तन्ति वेदितब्बं । इमे वारा पाळियं आगता, सम्बहुलवारो पन नागतो, आहरित्वा दीपेतब्बो । (१.३१--३१) 1 महापुरिसस्स हि जातदिवसे दससहस्सिलोकधातु कम्पि । दससहस्सिलोकधातुम्हि देवता एकचक्कवाळे सन्निपतिंसु । पठमं देवा पटिग्गहिंसु, पच्छा मनुस्सा । तन्तिबद्धा वीणा चम्मबद्धा भेरियो च केनचि अवादिता सयमेव वज्जिंसु । मनुस्सानं अन्दुबन्धनादीनि खण्डाखण्डं छिज्जिंसु । सब्बरोगा वूपसमिंसु, अम्बिलेन धोततम्बमलं वि विगच्छिंसु । जच्चन्धा रूपानि पस्सिंसु । जच्चबधिरा सद्दं सुणिसु । पीठसप्पी जवसम्पन्ना अहेसुं । जातिजळानम्पि एळमूगानं सति पतिट्ठासि । विदेसपक्खन्दा नावा सुपट्टनं पापुर्णिसु । आकासट्ठकभूमट्ठकरतनानि सकतेजोभासितानि अहेसुं । वेरिनो मेत्तचित्तं पटिलभिंसु । अवीचिम्हि अग्गि निब्बायि । लोकन्तरेसु आलोको उदपादि । नदीसु जलं नप्पवत्तति । महासमुद्दे मधुरसं उदकं अहोसि । वातो न वायि । आकासपब्बत रुक्खगता सकुणा भस्सित्वा पथविगता अहेसुं । चन्दो अतिविरोचि । सूरियो न उण्हो, न सीतलो, निम्मलो उतुसम्पन्नो अहोसि | देवता अत्तनो अत्तनो विमानद्वारे ठत्वा अप्फोटनसेळनचेलुक्खेपादीहि महाकीळकं कीळिंसु । चातुद्दीपिकमहामेघो वस्ति । महाजनं नेव खुदा न पिपासा पीळेसि । द्वारकवाटानि सयमेव विवरिंसु । पुप्फूपगफलूपगा रुक्खा पुप्फफलानि गहिंसु । दससहस्सिलोकधातु एकद्धजमाला अहोसि । Jain Education International तत्रापि दससहस्सिलोकधातुकम्पो सब्बञ्जतञ्ञाणपटिलाभस्स पुब्बनिमित्तं । देवतानं एकचक्कवाळे सन्निपातो धम्मचक्कप्पवत्तनकाले एकप्पहारेनेव सन्निपतित्वा धम्मं पटिग्गण्हनस्स पुब्बनिमित्तं । पठमं देवतानं पटिग्गहणं चतुन्नं रूपावचरज्झानानं 28 For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy