SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ २६ दीघनिकाये महावग्गट्ठकथा (१.२४--२९) २४. कालङ्करोतीति न विजातभावपच्चया, आयुपरिक्खयेनेव । बोधिसत्तेन वसितठ्ठानहि चेतियकुटिसदिसं होति, अनेसं अपरिभोगारहं, न च सक्का बोधिसत्तमातरं अपनेत्वा अझं अग्गमहेसिट्ठाने ठपेतुन्ति तत्तकंयेव बोधिसत्तमातु आयुप्पमाणं होति, तस्मा तदा कालङ्करोति । कतरस्मिं पन वये कालं करोतीति ? मज्झिमवये । पठमवयस्मिहि सत्तानं अत्तभावे छन्दरागो बलवा होति, तेन तदा सञ्जातगब्भा इत्थी गब्भं अनुरक्खितुं न सक्कोति, गब्भो बह्वाबाधो होति । मज्झिमवयस्स पन द्वे कोट्ठासे अतिक्कम्म ततिये कोट्ठासे वत्थु विसदं होति, विसदे वत्थुम्हि निब्बत्तदारका अरोगा होन्ति, तस्मा बोधिसत्तमातापि पठमवये सम्पत्तिं अनुभवित्वा मज्झिमवयस्स ततिये कोट्ठासे विजायित्वा कालं करोतीति अयमेत्थ धम्मता ।। २५. नव वा दस वाति एत्थ वा सदस्स विकप्पनवसेन सत्त वा अट्ट वा एकादस वा द्वादस वाति एवमादीनं सङ्गहो वेदितब्बो । तत्थ सत्तमासजातो जीवति, सीतुण्हक्खमो पन न होति । अट्टमासजातो न जीवति, अवसेसा जीवन्ति । २७. देवा पठमं पटिग्गण्हन्तीति खीणासवा सुद्धावासब्रह्मानो पटिग्गण्हन्ति । कथं पटिग्गण्हन्ति ? “सूतिवेसं गण्हित्वा''ति एके । तं पन पटिक्खिपित्वा इदं वुत्तं - 'तदा बोधिसत्तमाता सुवण्णखचितं वत्थं निवासेत्वा मच्छक्खिसदिसं दुकूलपटं याव पादन्ता पारुपित्वा अट्ठासि। अथस्सा सल्लहुकगब्भवुट्टानं अहोसि, धमकरणतो उदकनिक्खमनसदिसं। अथ ते पकतिब्रह्मवेसेनेव उपसङ्कमित्वा पठमं सुवण्णजालेन पटिग्गहेसुं । तेसं हत्थतो चत्तारो महाराजानो अजिनप्पवेणिया पटिग्गहेसुं। ततो मनुस्सा दुकूलचुम्बटकेन पटिग्गहेसुं'। तेन वुत्तं - "देवा पठमं पटिग्गण्हन्ति, पच्छा मनुस्सा''ति । २८. चत्तारो नं देवपुत्ताति चत्तारो महाराजानो। पटिग्गहेत्वाति अजिनप्पवेणिया पटिग्गहेत्वा । महेसक्खोति महातेजो महायसो लक्खणसम्पन्नो । २९. विसदोव निक्खमतीति यथा अञ्चे सत्ता योनिमग्गे लग्गन्ता भग्गविभग्गा निक्खमन्ति, न एवं निक्खमति, अलग्गो हुत्वा निक्खमतीति अत्थो उदेनाति उदकेन । केन चि असुचिनाति यथा अछे सत्ता कम्मजवातेहि उद्धंपादा अधोसिरा योनिमग्गे पक्खित्ता सतपोरिसं नरकपपातं पतन्ता विय, ताळच्छिद्देन निक्कड्डियमाना हत्थी विय महादुक्खं अनुभवन्ता नानाअसुचिमक्खिताव निक्खमन्ति, न एवं बोधिसत्तो । बोधिसत्तन्हि 26 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy