SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ संदर्भ-सूची [७१] ७५४ ७५५ ७५६ ७५७ ७५८ ३०९ ३१० ३११ ३१२ ३१२ ३१३ ७५९ ३१४ ७६० ७६१ ७६२ ३१५ ३१६ ३१७ ७६३ ३१८ ७६४ ७६५ ७६६ ३१९ ३२० ३२० ७६७ ७६८ ३२१ ७६९ 990 ७७१ ३२२ ३२३ ३२४ एकायनमग्गो ति च यथा हि चतुद्वारे ति आह । तस्मिं हेत्थ यथावुत्तसमूहविनिमुत्तो तथा हि लोकसङ्घातत्ता समन्त्रागतो, तेन यो सुखं अनेकप्पकारं विसेसाधिगमं सतियोत्तेन बन्धितब्बं अनुयुञ्जन्तो भिक्खु ति वितिण्णको यावदेवा ति गच्छती ति। यं तं सुत्तवसेनेव चपरन्ति आदिमाह दुक्खसच्चन्ति एवं विभजित्वा निसिन्नभावो अयं कायो परिग्गाहिका सति पवत्तिं उपादाय या पुब्बे भूतपुब्बा समुदयञ्च वयञ्च इति अज्झत्तं वा ति । असुभनिमित्ते पटिघनिमित्तं धम्मेहि पहीनस्स चन्दालोकं दीपालोकं अरहत्तमग्गेन, अयोनिसोमनसिकार एवं पञ्चक्खन्धवसेन ति अप्पहीनटेन सम्बुज्झति, वत्युविसदकिरिया, इन्द्रियसमतपटिपादना तं पस्सद्धादिभावनाय समपासलक्खणपरिग्गाहिकाय ७७२ ३२५ ३२६ ३२७ ३२८ ७७३ ७७४ ७७५ ७७६ 999 ७७८ ७७९ ३३० ३३१ ३३२ ७८० ७८१ ७८२ ७८३ ७८४ ७८५ ७८६ ७८७ ७८८ ३३२ ३३३ ३३४ ३३५ ३३६ ३३७ ३३८ ३३९ ३३९ ३४० ७८९ 71 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy