SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ (१.१७-१७) बोधिसत्तधम्मतावण्णना तस्मिं काले दससहस्सिलोकधातु कम्पती'ति । एवं सतो सम्पजानो मातुकुच्छिं ओक्कमन्तो पन एकूनवीसतिया पटिसन्धिचित्तेसु मेत्तापुब्बभागस्स सोमनस्ससहगतञाणसम्पयुत्तअसङ्घारिककुसलचित्तस्स सदिसमहाविपाकचित्तेन पटिसन्धि गण्हि । महासीवत्थेरो पन उपेक्खासहगतेनाति आह । यथा च अम्हाकं भगवा, एवं सोपि आसाळ्हीपुण्णमायं उत्तरासाळहनक्खत्तेनेव पटिसन्धिं अग्गहेसि । तदा किर पुरे पुण्णमाय सत्तमदिवसतो पट्ठाय विगतसुरापानं मालागन्धादिविभूतिसम्पन्नं नक्खत्तकीळं अनुभवमाना बोधिसत्तमाता सत्तमे दिवसे पातो उट्ठाय गन्धोदकेन नहायित्वा सब्बालङ्कारविभूसिता वरभोजनं भुञ्जित्वा उपोसथङ्गानि अधिट्ठाय सिरिगल्भं पविसित्वा सिरिसयने निपन्ना निदं ओक्कममाना इदं सुपिनं अद्दस - "चत्तारो किर नं महाराजानो सयनेनेव सद्धिं उक्खिपित्वा अनोतत्तदहं नेत्वा नहापेत्वा दिब्बवत्थं निवासेत्वा दिब्बगन्धेहि विलिम्पेत्वा दिब्बपुप्फानि पिळन्धित्वा, ततो अविदूरे रजतपब्बतो, तस्स अन्तो कनकविमानं अत्थि, तस्मिं पाचीनतो सीसं कत्वा निपज्जापेसुं । अथ बोधिसत्तो सेतवरवारणो हुत्वा ततो अविदूरे एको सुवण्णपब्बतो, तत्थ चरित्वा ततो ओरुय्ह रजतपब्बतं अभिरुहित्वा कनकविमानं पविसित्वा मातरं पदक्खिणं कत्वा दक्खिणपरसं फालेत्वा कुच्छिं पविट्ठसदिसो अहोसि'। अथ पबुद्धा देवी तं सुपिनं रञो आरोचेसि । राजा विभाताय रत्तिया चतुसट्ठिमत्ते ब्राह्मणपामोक्खे पक्कोसापेत्वा हरितूपलित्ताय लाजादीहि कतमङ्गलसक्काराय भूमिया महारहानि आसनानि पञपेत्वा तत्थ निसिन्नानं ब्राह्मणानं सप्पिमधुसक्कराभिसङ्घतस्स वरपायासस्स सुवण्णरजतपातियो पूरेत्वा सुवण्णरजतपातीहेव पटिकुज्जित्वा अदासि, अञ्जेहि च अहतवत्थकपिलगावीदानादीहि नेसं सन्तप्पेसि । अथ नेसं सब्बकामसन्तप्पितानं तं सुपिनं आरोचेत्वा – “किं भविस्सती"ति पुच्छि । ब्राह्मणा आहंसु - "मा चिन्तयि, महाराज, देविया ते कुच्छिम्हि गब्भो पतिहितो, सो च खो पुरिसगब्भो न इत्थिगब्भो, पुत्तो ते भविस्सति । सो सचे अगारं अज्झावसिस्सति, राजा भविस्सति चक्कवत्ती । सचे अगारा निक्खम्म पब्बजिस्सति, बुद्धो भविस्सति लोके विवट्टच्छदो'ति । अयं ताव"मातुकुच्छिं ओक्कमी''ति एत्थ वण्णनाक्कमो । अयमेत्थ धम्मताति अयं एत्थ मातुकुच्छिओक्कमने धम्मता, अयं सभावो, अयं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy