SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ १८ दीघनिकाये महावग्गट्ठकथा (१.१७-१७) बोधिसत्तधम्मतावण्णना १७. अथ खो, भिक्खवे, विपस्सी बोधिसत्तोतिआदीसु पन विपस्सीति तस्स नाम, तञ्च खो विविधे अत्थे पस्सनकुसलताय लद्धं । बोधिसत्तोति पण्डितसत्तो बुज्झनकसत्तो । बोधिसङ्खातेसु वा चतूसु मग्गेसु सत्तो आसत्तो लग्गमानसोति बोधिसत्तो। सतो सम्पजानोति एत्थ सतोति सतियेव । सम्पजानोति आणं । सतिं सूपट्टितं कत्वा जाणेन परिच्छिन्दित्वा मातुकृच्छि ओक्कमीति अत्थो । ओक्कमीति इमिना चस्स ओक्कन्तभावो पाळियं दस्सितो, न ओक्कमनक्कमो । सो पन यस्मा अट्ठकथं आरूळ्हो, तस्मा एवं वेदितब्बो सब्बबोधिसत्ता हि समतिंस पारमियो पूरेत्वा, पञ्च महापरिच्चागे परिच्चजित्वा, आतत्थचरियलोकत्थचरियबुद्धचरियानं कोटिं पत्वा, वेस्सन्तरसदिसे ततिये अत्तभावे ठत्वा, सत्त महादानानि दत्वा, सत्तक्खत्तुं पथविं कम्पेत्वा, कालङ्कत्वा, दुतियचित्तवारे तुसितभवने निब्बत्तन्ति । विपस्सी बोधिसत्तोपि तथेव कत्वा तुसितपुरे निब्बत्तित्वा सद्विसतसहस्साधिका सत्तपञास वस्सकोटियो तत्थ अट्ठासि । अझदा पन दीघायुकदेवलोके निब्बत्ता बोधिसत्ता न यावतायुकं तिठ्ठन्ति । कस्मा ? तत्थ पारमीनं दुप्पूरणीयत्ता । ते अधिमुत्तिकालकिरियं कत्वा मनुस्सपथेयेव निब्बत्तन्ति । पारमीनं पूरेन्तो पन यथा इदानि एकेन अत्तभावेन सब्ब तं उपनेतुं सक्कोन्ति, एवं सब्बसो पूरितत्ता तदा विपस्सी बोधिसत्तो तत्थ यावतायुकं अट्ठासि। देवतानं पन - "मनुस्सानं गणनावसेन इदानि सत्तहि दिवसेहि चुति भविस्सती"ति पञ्च पुब्बनिमित्तानि उप्पज्जन्ति - माला मिलायन्ति, वत्थानि किलिस्सन्ति, कच्छेहि सेदा मुच्चन्ति, काये दुब्बणियं ओक्कमति, देवो देवासने न सण्ठाति । तत्थ मालाति पटिसन्धिग्गहणदिवसे पिळन्धनमाला, ता किर सट्ठिसतसहस्साधिका सत्तपण्णास वस्सकोटियो अमिलायित्वा तदा मिलायन्ति । वत्थेसुपि एसेव नयो । एत्तकं पन कालं देवानं नेव सीतं न उण्हं होति, तस्मिं काले सरीरा बिन्दुबिन्दुवसेन सेदा मुच्चन्ति । एत्तकञ्च कालं तेसं सरीरे खण्डिच्चपालिच्चादिवसेन विवण्णता न पायति, देवधीता सोळसवस्सुद्देसिका विय खायन्ति, देवपुत्ता वीसतिवस्सुद्देसिका विय खायन्ति, मरणकाले पन तेसं किलन्तरूपो अत्तभावो होति । एत्तकञ्च तेसं कालं देवलोके उक्कण्ठिता नाम नत्थि, मरणकाले पन निस्ससन्ति विजम्भन्ति, सके आसने नाभिरमन्ति । 18 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy