SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ (१.१२-१२) सम्बहुलपरिच्छेदवण्णना बोधिपल्लङ्के निसीदित्वा सब्बञ्जतं पटिविज्झि। अम्हाकं पन बोधिसत्तो कण्टकं अस्सवरमारुय्ह निक्खन्तोति । अयं यानपरिच्छेदो। विपस्सिस्स पन भगवतो योजनप्पमाणे पदेसे विहारो पतिठ्ठासि, सिखिस्स तिगाते, वेस्सभुस्स अड्डयोजने, ककुसन्धस्स गावुते, कोणागमनस्स अड्डगावुते, कस्सपस्स वीसतिउसभे । अम्हाकं भगवतो पकतिमानेन सोळसकरीसे, राजमानेन अट्टकरीसे पदेसे विहारो पतिद्वितोति । अयं विहारपरिच्छेदो । विपस्सिस्स पन भगवतो एकरतनायामा विदत्थिवित्थारा अट्ठङ्गुलुब्बेधा सुवण्णिट्ठका कारेत्वा चूळंसेन छादेत्वा विहारट्ठानं किणिंसु । सिखिस्स सुवण्णयट्ठिफालेहि छादेत्वा किणिंसु । वेस्सभुस्स सुवण्णहत्थिपादानि कारेत्वा तेसं चूळंसेन छादेत्वा किणिंसु । ककुसन्धस्स वुत्तनयेनेव सुवण्णिट्ठकाहि छादेत्वा किणिंसु । कोणागमनस्स वुत्तनयेनेव सुवण्णकच्छपेहि छादेत्वा किणिंसु । कस्सपस्स सुवण्णकट्टीहियेव छादेत्वा किणिंसु । अम्हाकं भगवतो सलक्खणानं कहापणानं चूळंसेन छादेत्वा किणिंसु । अयं विहारभूमिग्गहणधनपरिच्छेदो । तत्थ विपस्सिस्स भगवतो तथा भूमिं किणित्वा विहारं कत्वा दिन्नुपट्टाको पुनब्बसुमित्तो नाम अहोसि, सिखिस्स सिरिवडनो नाम, वेस्सभुस्स सोत्थियो नाम, ककुसन्धस्स अच्चुतो नाम, कोणागमनस्स उग्गो नाम, कस्सपस्स सुमनो नाम, अम्हाकं भगवतो सुदत्तो नाम । सब्बे चेते गहपतिमहासाला सेट्ठिनो अहेसुन्ति । अयं उपट्ठाकपरिच्छेदो नाम । अपरानि चत्तारि अविजहितहानानि नाम होन्ति । सब्बबुद्धानहि बोधिपल्लङ्को अविजहितो, एकस्मिंयेव ठाने होति । धम्मचक्कप्पवत्तनं इसिपतने मिगदाये अविजहितमेव होति । देवोरोहनकाले सङ्कस्सनगरद्वारे पठमपदगण्ठिका अविजहिताव होति । जेतवने गन्धकुटिया चत्तारि मञ्चपादट्ठानानि अविजहितानेव होन्ति । विहारो पन खुद्दकोपि महन्तोपि होति, विहारोपि न विजहितोयेव, नगरं पन विजहति । यदा नगरं पाचीनतो होति, तदा विहारो पच्छिमतो; यदा नगरं दक्खिणतो, तदा विहारो उत्तरतो। यदा नगरं पच्छिमतो, तदा विहारो पाचीनतो; यदा नगरं उत्तरतो, तदा विहारो दक्खिणतो । इदानि पन नगरं उत्तरतो, विहारो दक्खिणतो । 15 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy