SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३६४ दीघनिकाये महावग्गट्ठकथा (१०.४४१-४४१) सो सक्कच्चं दानं दत्वाति सो परस्स सन्तकम्पि दानं सक्कच्चं दत्वा । एवमारोचेसीति "सक्कच्चं दानं देथा"तिआदिना नयेन आरोचेसि । तञ्च पन थेरस्स आरोचनं सुत्वा महाजनो सक्कच्चं दानं दत्वा देवलोके निब्बत्तो। पायासिस्स पन राजञस्स परिचारका सक्कच्चं दानं दत्वापि निकन्तिवसेन गन्त्वा तस्सेव सन्तिके निब्बत्ता । तं किर दिसाचारिकविमानं वट्टनिअटवियं अहोसि । पायासिदेवपुत्तो च एकदिवसं वाणिजकानं दस्सेत्वा अत्तनो कतकम्मं कथेसीति । इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथायं पायासिराज सुत्तवण्णना निद्विता। निट्ठिता च महावग्गस्सत्थवण्णना । महावग्गट्ठकथा निद्विता। 364 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy